SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ................. .॥ १२ ॥ सादरण तास तु मुहुत्ता शतवषानव सया उ मासेणं । हायंति पमत्ताणं न य णं अवुहा वियाणंति ॥ ७४ ॥५२१॥ तिन्नि सहस्से सगले छच्च युषः शेषाः सए उडवरो हरइ आउं । हेमंते गिम्हासु य वासासु य होइ नायचं ॥७५ ॥ ५२२ ॥ वाससयं परमाउं इत्तोपंचदश ॥४४॥ दिपन्नास हरइ निदाए । इत्तो वीसइ हायई बालत्ते वुहृभावे य॥७६॥५२३ ॥ सीउण्हपंथगमणे खुहा पिवासा भयं च सोगे य । नाणाविहा य रोगा हवंति तीसाइ पच्छद्धे ॥ ७७ ॥५२४ ॥ एवं पंचासीई नट्ठा पन्नरसमेव जीवंति । जे हुंति वाससइया न य सुलहा वाससयजीवी ॥७८ ॥ ५२५ ॥ एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्म पच्छा पच्छाणुतप्पिह हा ॥ ७९॥ ५२६ ॥ घुट्टम्मि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ ८० ॥ ५२७॥ नइवेगसमं चवलं जीवियं वन्तो ज्ञातव्याः । प्रेक्षस्वायुषः क्षयमहोनिशं क्षीयमाणस्य ॥ ७३ ॥ रात्रिंदिवेन त्रिंशत्तु मुहूर्ता नव शतानि मासेन । हीयन्ते प्रमत्तानां न चैतद् अबुधा विजानन्ति ॥ ७४ ॥ त्रीणि सहस्राणि सकलानि घट च शतानि ऋतुवरो हरत्यायुषः । हेमन्ते प्रीष्मे च वर्षासु च भवति | ज्ञातव्यम् ॥ ७५ ॥ वर्षशतं परमायुः इतः पञ्चाशतं हरति निद्रया । इतो विंशतिहीयते वालत्वे वृद्धभावे च ॥ ७६ ।। शीतोष्णपथि४ गमनानि क्षुत्पिपासे भयं च शोकश्च । नानाविधाश्च रोगा भवन्ति त्रिंशतः पश्चाद्धे ॥ ७७ ॥ एवं पञ्चाशीतिर्नष्टा पञ्चदशैव जीवन्ति । ये भवन्ति वर्षशतिका न च सुलभा वर्षशतजीविनः ।। ७८ ॥ एवं निस्सारे मनुष्यत्वे जीविते अभिपतति । न कुरुत चरणधर्म हा पश्चादनु-८॥४४॥ | तप्स्यथ ।। ७९ ॥ घोषिते स्वयं ओघे [मोहे जिनैर्वरधर्मतीर्थमार्गे । आत्मानं च न जानीथ इह जाताः कर्मभूम्याम् ।। ८० ॥ नदीवेगसमं 6456257 For moral Private Use Only Jan Education in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy