SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Jain Education International लेण निच्छियमईया | पंचविहं च विवेगं ते हु समाहिं परं पत्ता ।। ६९ ।। १३०४ ।। लहिणं संसारे सुदुलहं कहवि माणुसं जम्मं । न लहंति मरणदुलहं जीवा धम्मं जिणक्वायं ।। ७० ।। १३०५ ॥ किच्छाहि पाविय म्मिवि सामण्णे कम्मसत्तिओसन्ना । सीयंति सायदुलहा पंकोसन्नो जहा नागो ॥ ७१ ॥। १३०६ ॥ जह कागणीइ हेडं मणिरयणाणं तु हारए कोडिं । तह सिद्धसुहपरुक्खा अबुहा सजति कामेसुं ।। ७२ ।। १३०७ ।। चोरो रक्खसपहओ अत्थत्थी हणइ पंधियं मूढो । इय लिंगी मुहरक्खसपहओ बिसयाउरो धम्मं ॥ ७३ ॥ ॥१३०८ ॥ तेसुवि अलद्धपसरा अवियण्हा दुक्खिया गयमईया । समुविति मरणकाले पगामभयभैरवं नरयं ॥ ७४ ॥। १३०९ ॥ धम्मो न कओ साहू न जेमिओ न य नियंसियं सहं । इहि परं परासुत्ति य नेव य पत्ताई सुक्खाई ॥ ७५ ॥ १३१० ॥ साहूणं नोवकयं परलोयच्छेय संजमोन कओ । दुहओऽवि तओ विह प्राप्ताः ।। ६९ ।। लब्ध्वा संसारे सुदुर्लभं कथमपि मानुषं जन्म । न लभंते मरणे दुर्लभं जीवा धर्मं जिनाख्यातं ।। ७० ।। कप्रैः प्राप्तेऽपि श्रामण्ये कर्मशक्त्यवसन्नाः । सीदन्ति दुर्लभसाताः पंकावसन्नो यथा नाग: ।। ७१ ।। यथा काकिण्या हेतोर्मणिरन्नानां तु हारयेत् कोटीं । तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ।। ७२ ।। चौरो राक्षसप्रहतोऽर्थार्थी पांच मूढो हन्ति । इति लिंगी सुखराक्षसप्र हतो विषयातुरो धर्म || ७३ ॥ तेष्वपि अलब्धप्रसराः अवितृष्णा दुःखिता गतमतिकाः । समुपयान्ति मरणकाला ( परं ) प्रकामभय भैरवं नरकं ॥ ७४ ॥ धर्मो न कृतः साधुर्न जिमितः न च ऋक्ष्णं निवसितं । इदानीं परं परासुरिति च नैव च प्राप्तानि सौख्यानि ॥ ७५ ॥ साधुभ्यो For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy