SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ति पइण्णयदसए १० मरणसमाही परिकर्मणा आलोचनादीनि द्वाराणि ॐॐॐॐ450% लो अह जम्मो धम्मरुकखाणं ॥७॥ १:११॥ दिक्खं मइले :णा मोहमहावत्तसागराभिहया । तस्स अपडिक्कमंता मरंति ते बालनरणाई ।। ७७ ॥ १३१२॥ इय अवि गोहपउत्ता मोहं मोचूण गुरुसगासम्मि आलोइय निस्सल्ला मरि आगहगा तेऽथि ।। ७८ ॥ १३१॥ विसेसो भण्णइ छलणा अवि नाम हुन्ज जिणकप्पो । किं पुण इयरमुणीणं तेन विही देसिओ इणमो ७९ ॥ १३१४ ॥ अप्पविहीणा जाहे धीरा सुयसारझरियपरमत्था । ते आयरिय विदिन्नं उविति अन्भुज मरणं ॥ ८०॥ १३१५॥ आलोयणाइ १|| संलहणाइ २ खमणाइ ३ काट ४ उस्मरगे। उग्गासे संधारे निसग्ग ८ वेरग्ग ९ मुक्खाए १०॥८॥ । १३१६॥ झाणविसेसो ११ लेसा १२ सम्मत्तं १: पायगमण १४ चेव । चउदसओ एस विही पढमो मरणंमि नायवो ॥ ८२ ॥ १:१७॥ विणओवयार माणस्स भंणा पूयणा गुरुजणस्स । तित्थ्यराण य |नोपकृतं परलोकन्छेकः संयमश्च न कृतः । द्विवनोऽपि ततो विफलगिदं जन्म धर्मरूक्षाणां ॥ ७६॥ दीना मलिनयन्तो| मोहमहावर्तसागरानिहताः । तस्माइप्रतिक्रान्दलो नियन्ने ते दालमरणानि ॥७॥ एवमपि मोहमयुक्ता मोहं मुक्त्वा गुरुसकाशे । आलोच्य निश्शल्या मर्तु (प्रत्यलाः ) आराधान्तेऽपि । ७८ ! अन विशेषो मण्यते छलनमपि नाम भवेन् जिनकल्पे । किं पुनरितरमुनीनां ? तेन विधिदर्शितोऽयम् ।। ७९ ॥ यदः (योगा) रमविहीनाम्नदा धीराः स्मृतथुनसागरपरमार्थाः । ते आचार्यविदत्तं मरणमभयुद्यतमुपयान्ति ।। ८० ।। आलोचना संलेखन क्षामता काल उत्सर्गः । अयमशः संस्तारकः निसर्गों वैराग्यं मोक्षः ।। ८१ ॥ ध्यान-1 विशेषो लेश्या सम्यक्त्वं पादपोपगमनं चैव : चनुक एप विधिः प्रथम गारणे ज्ञातव्यः ।। ८२ ।। विनय उपचारो मानस्य भंगः। ॥१०१॥
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy