SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Jain Education International आणा सुयधम्माऽऽराहणाऽकिरिया ।। ८३ ।। १३१८ || छत्तीमाठाणेसु य जे पवयणसारझरियपरमत्था । तेसिं पासे सोही पन्नत्ता धीरपुरिमेहिं ॥ ८४ ॥ १३१९ ॥ यकायक १२ बारसगं तह अकष्प १३ गिहिभाणं १४ । पलियंक १५ गिहिनिसिज्ञा १६ ससोभ १७ पलिजण सिणणं १८ ॥ ८५ ।। १३२० ।। आयारवं च १ उवधारवं च २ ववहारविद्दिविद्दिन्नृय । उद्दीलगाय धीरा परूवणाए विहिष्णू या ३ ।। ८६ ।। १३२१ ।। तह य अवायविहिन्नू ४ निजवगा ५ जिणमयम्मि गहियत्था । अपरिस्साई ७य तहा विस्मासरहस्स निच्छिड्डा ८ ॥ ८७ ॥ १३२२ ।। पढमं अट्ठारमगं अह य ठाणाणि एव भणियाणि । इत्तो दस ठाणाणि य जेसु उवद्वावणा भणिया ॥ ८८ ॥ १३२३ || अणवट्टतिगं पारंचिगं च निगमेय छहि गिट्टीभृया ३ । जाणंनि जे उ एए सुअरयणकरंडगा सूरी ।। ८९ ।। १३२४ ॥ सम्म हंसणचत्तं जे य वियागंति आगमविहिन 9 | जाणंति चरि पूजना गुरुजनस्य । तीर्थकराणां च आज्ञा वक्रिया ॥ ८३ ॥ पत्रिंशति स्थानेषु च ये स्मृतप्रवचनसारपरमार्थाः । तेषां पार्श्वे शुद्धिः प्रज्ञता धीरपुरुषैः ॥ ८४ ॥ व्रतपापा तथा अकल्यं गृहिभाजनं । पल्यंको गृहिनिया शोभत्वं परिमार्जनं स्नानं ।। ८५ ।। आचारवन्तः उपधारणावन्तञ्च व्यवहारविधिविधिज्ञान । अपनीङका धीराः प्ररूपणाया विधिज्ञान ॥ ८६ ॥ तथा चापायविधिज्ञा नियमका जिनमते गृहीतायाः । अपरिभाविन तथा विश्वासरहस्यनिविछद्राः ॥ ८७ ॥ प्रथममप्राशके अष्ट च स्थानानि एवं भणिनि । इतो दश स्थानानि च येषूपस्थापना भणिता ।। ८८ ।। अनवस्थाप्यत्रिकं पाराचिकत्रिकं चैतानि पतिर्गृहीभूताः । जानन्ति ये त्वेतान् श्रुतरनकरण्डकाः सूरयः ।। ८९ ।। व्यक्तसम्यग्दर्शनान् याँश्च विजानन्ति आगमविधिज्ञाः । जानन्ति चारि For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy