SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सरिगुणाः पइण्णयदसए १० मरणस ताओ अनिग्गयं अपरिसेसाओ ८॥९० ॥१३२५ ॥ जो आरंभे वइ चिअत्तकिचो अणणुतावीय सोगो दय भवे दसमो १० जेसूबट्टावणा भणिया ॥ ९१ ॥ १३२६॥ एएसु विहिविहण्णू छत्तीसाठाणएसु जे सूरी। ते पवयणसुहकेऊ छत्तीसगुणत्ति नायवो ॥१२॥ १३२७ ॥ तेसिं मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं । माही पायमूले य विसोही करणिज्जा सुविहियजणेणं ॥ ९३॥१३२८॥ काइयवाइयमाणसियसेवणं दुप्पओगसंभूयं । जो अइयारो कोई तं आलोए अगृहितो॥९४ ॥ १३२९ ॥ अमुगंमि इउ काले अमुगत्थे अमुगगामभावेणं । ॥१०२॥ जं जह निसेवियं खलु जेण य सवं तहाऽऽलोए ॥ ९५ ॥ १३३० ॥ मिच्छादसणसल्लं मायासल्लं नियाणसल्लं च । तं संखेवा दुविहं दवे भावे य बोद्धधं ॥ ९६ ॥ १३३१ ॥ वि(ति)विहं तु भावसल्लं दंसणनाणे चरित्तजोगे य । सचित्ताचित्तेऽविय मीसए यावि दमि ॥ ९७ ॥ १३३२ ॥ सुहुमंपि भावसलं अणुद्धरित्ता उ जो वात् निर्गतं चापरिशेषात् ॥ ९० ॥ य आरंभे वर्त्तते त्यक्तकार्योऽननुतापी च । शोक(भोग)श्च भवेदशमो येपूपस्थापना भणिता ।। ९१ ॥ | एतेषु विधिविधानज्ञाः पट्विंशति स्थानेषु ये सूरयः । ते प्रवचनशुभकेतवः पत्रिंशद्गुणा इति ज्ञातव्याः ।। ९२ ॥ तेषां मेरुमहोदधिमेदिनीशशिसूर्यसदृकल्पानां । पादमूले च विशोधिः करणीयः सुविहितजनेन ।। ९३ ॥ कायिकवाचिकमानसिकसेवनं दुष्प्रयोगसंभूतं ।। (तद्रूपो) योऽतिचारः कश्चित् तमालोचयेद् अगृहयन् ।। ९४ । अतः अमुकस्मिन् काले अमुकार्थे अमुक ग्रामभावेन । यद्यथा निपे वितं येन च सर्व तथैवालोचयेत् ॥ ९५ ॥ मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । तन् (शल्यं ) संक्षेपात् द्विविधं द्रव्ये भावे | दाच बोद्धव्यं ॥९६॥ वि(त्रिविधं तु भावशल्यं दर्शने ज्ञाने चारित्रयोगे च । सचित्ताचित्तयोरपि च मिश्रे चापि द्रव्ये ।। ९७ ॥ सूक्ष्ममपि ॥१०२॥ www.jainelibrary.org Jan Education For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy