SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कुणइ कालं । लज्जाय गारवेण य नहु सो आराहओ भणिओ॥९८ ॥ १३३३ ॥ तिविहंपि भावसल्लं समुदरित्ता उ जो कुणइ कालं । पञ्चज्जाई सम्मं स होइ आराहओ मरणे ॥ ९९ ॥ १३३४ ॥ तम्हा सुत्तरमूलं अविकूलमविदुयं अणुविग्गो । निम्मोहियमणिगूढं सम्म आलोअए सवं ॥ १००॥ १३३५ ॥ जह बालो जंपतो कज्जमकज्जं च उज्जु भणइ । तं तह आलोएन्जा मायामयविप्पमुक्को य ॥१०१॥ १३३६ ।। कयपावो. ऽवि मणूसो आलोइय निंदिर गुरुसगासे । होइ अइरेगलहुओ ओहरियभरोध भारवहो ॥ १०२॥ १३३७ ।। लज्जाइ गारवेण य जे नालोयंति गुरुसगासम्मि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ॥१०॥१३३८।। |जह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अत्तणो वाहिं । तं तह आलोयचं सुद्रुवि ववहारकुसलेणं ॥१०४ ॥ ॥ १३३९ ॥ जं पुचं तं पुवं जहाणुपुत्विं जहम सबं । आलोइज सुविहिओ कमकालविहिं अभिदंतो भावशल्यमनुदृत्य तु यः कुर्यात् कालं । लज्जया गौरवेण च नैव स आराधको भणितः ।। ९८ ॥ त्रिविधमपि भावशल्यं समुद्धृत्य तु यः करोति कालं । प्रव्रज्यादौ सम्यक् स भवति आराधको मरणे ॥ ९९ ॥ तस्मात् सोत्तरमूलं अविकूलं अविद्रुतमनुद्विग्नः । निमोहितं अनिगूहितं सम्यक् आलोचयेत् सर्व ।। १०० ॥ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति । तत् तथा आलोचयेत् मायामद| विप्रमुक्तश्च ॥ १०१ ॥ कृतपापोऽपि मनुष्य आलोच्य निन्दवित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भवत्यतिरेकलघुतरः ॥१०२॥ लज्जया गौरवेण च ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति ।। १०३ ।। यथा सुकुशलोऽपि वैद्यः च. स. १८131अन्यस्मै कथयति आत्मनो व्याधि । तत् तथाऽऽलोचयितव्यं मुष्ठपि व्यवहारकुशलेन ॥१०४।। यत पूर्व तन पूर्व यथानुपूर्षि यथाक्रमं सर्व । SAMACHARSAAT Jan Education www.jamelibrary.org For Permonal Private Use Only main
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy