SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पइण्णय दसए १० मरणस माही ॥ १०३ ॥ Jain Education Intemati ॥१०५॥१३४०॥ अन्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं ॥ १०६ ॥ १३४१ ॥ वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । (सद्देहि य रसफरिसठाणेहिं) पडि सेवणा कया पज्जवेहिं कया जेहि य जहिं च ॥ १०७॥१३४२॥ जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो । छट्टाण बाहिरो वा छट्टाणभंतरो वावि ॥ १०८ ॥ १३४३|| तं उज्जुभावपरिणउ रागं दोसं च पयणु काकणं । तिविहेण उद्धरिला गुरुपामूले अगूहिंतो ॥ १०९ ॥ १३४४ ॥ नवि तं सत्थं च विसं च दुप्पउत्तु कुणइ वेयालो । जंतंव दुष्पउत्तं सप्पुव पमाइणो कुद्धो ॥ ११० ॥ १३४५ ॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टकालम्मि | दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ॥ १११ ॥ १३४६ || तो उद्धरंति गारवर हिया मूलं पुणभ वलयाणं । मिच्छादंसणसलं मायासलं नियाणं च ॥ ११२ ॥ १३४७ ॥ रागेण व दोसेण व भएण हासेण आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः ॥ १०५ || आत्मपरयोगाभ्यां चैवं प्रयोगः समुपस्थिते । अमुकैरमुकैश्च अमुकैः संस्थानकरणैः ।। १०६ ।। वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः शब्दैश्च रसस्पर्शस्थानैः) । प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च ॥१०७॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । पदस्थान्या वाह्यो वा षट्स्थान्या अभ्यन्तरो वापि ॥ १०८ ॥ तदृजुभावपरिणतो रागं द्वेषं च प्रतनुकौ कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगूहयन् ॥ १०९ ॥ नैव तत् शस्त्रं च विपं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः ॥ ११० ॥ यत् करोति भावशल्यमनुद्धृतमुत्तमार्थकाले । दुर्लभवोधिकत्वं अनन्तसंसारिकत्वं च ॥ १११ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ ११२ ॥ रागेण वा द्वेषेण वा For Personal & Private Use Only शल्योद्धारः ॥ १०३ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy