SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ संकिपमा ववर्जनम् पइण्णयदसए १० मरणसमाही ॥१०॥ कंदप्पं भावणं कुणइ ॥ ६१ ॥ १२९६ ॥ नाणस्स केवलीणं धम्मायरियस्स संघसाह्नणं । माई अवण्णवाई| किविसियं भावणं कुणइ ।। ६२॥ १२९७ ॥ मंताभिओगं कोउग भूईकम्मं च जो जणे कुणइ । सायरसइड्डिहेउं अभिओगं भावणं कुणइ ॥ ६३ ॥ १२९८ ॥ अणुबद्धरोसवुग्गहसंपत्त तहा निमित्तपडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ ६४ ॥ १२९९ ॥ उम्मग्गदेसणा नाण(मग्ग)दसणा मग्गविप्पणासो अ। मोहेण मोहयंतसि भावणं जाण सम्मोहं ॥६५॥ १३०० ॥ एयाउ पंच वजिय इणमो छट्ठीइ विहर तं धीर। पंचसमिओ तिगुत्तो निस्संगो सवसंगेहिं ॥ ६६ ॥१३०१॥ एयाए भावणाए विहर विसुद्धाइ दीहकालम्मि । काऊण अंत सुद्धिं दंसणनाणे चरित्ते य ॥ ६७ ॥१३०२॥ पंचविहं जे सुद्धिं पंचविहविवेगसंजुयमकाउं । इह उवणमंति मरणं ते उ समाहिं न पाविति ॥ ६८॥ १३०३ ॥ पंचविहं जे सुद्धि पत्ता निखिज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किस्विषिकी भावनां करोति ॥६२।। मंत्राभियोगौ कौतुकं भूतिकर्म च यो जनेषु करोति । सातरसचिहेतोराभियोगी भावनां करोति ॥६३॥ अनुबद्धरोपब्युद्बहसंप्राप्तास्तथा निमित्तप्रतिसेविनः । एतैः (एव) कारणैरासुरी भावनां करोति ॥६४॥ उन्मार्गदेशना ज्ञान(मार्ग)दूषणं मार्गविप्रणाशश्च (तान् कुर्वति)। मोहेन च मोहयति भावनां जानीहि संमोहीम् | ॥६५।। एताः पंच बर्जयित्वा अनया पष्टथा विहर त्वं धीर! । पञ्चसमितस्त्रिगुप्तो निस्संग: सर्वसंगैः॥६६॥ एतया भावनया विशुद्धया दीर्घकालं विहर । कृत्वा अन्त्ये शुद्धिं दर्शनज्ञानचारित्रेषु च ।। ६७ ॥ पंचविधां ये शुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति | मरणं ते समाधि न प्राप्नुवन्ति ।। ६८ ॥ पंचविधां ये शुद्धि प्राप्ता निखिलेषु निश्चयमतिकाः। पञ्चविधं च विवेकं ते एव समाधि परं CAKACACANCAKACANCAKACC ॥१००
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy