SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ SANGALOCACANCCOCCACK कम्मं असंवुडो सुबहुणाऽवि कालेणं । तं संवुडो तिगुत्तो खवेइ ऊसासमित्तेणं ॥५४॥ १२८९ ॥ सुबहुस्सु यावि संता जे मूढा सीलसंजमगुणेहिं । न करंति भावसुद्धिं ते दुक्खनिभेलणा हुंति ॥५५॥ १२९० ॥ जे| ६ पुण सुयसंपन्ना चरित्तदोसेहिं नोवलिप्पंति । ते सुविसुद्धचरित्ता करंति दुवखक्खयं साहू ॥५६॥१२९१॥3 | पुबमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसहो विसयसुहपराइओ जीवो॥५७॥ ॥ १२९२ ॥ तं एवं जाणतो महंतरं लाहगं सुविहिए । दसणचरित्तसुद्धीइ निस्सल्लो विहर तं धीर!॥८॥ ॥ १२९३ ॥ इत्थ पुण भावणाओ पंच इमा हुंति संकिलिट्ठाओ। आराहिंत सुविहिया जा निचं वजणिजाओ ॥ ५९॥ १२९४ ॥ कंदप्पा देवकिविस अभिओगा आसुरी य संमोहा । एयाउ संकिलिट्टा असंकिलिट्टा हवइ छट्ठा ॥ ६०॥ १२९५ ॥ कंदप्प कोकुयाइय दवसीलो निचहासणकहाओ। विम्हावितो उ परं2 तन् संवृतत्रिगुप्तः क्षपयत्युच्वासमात्रेण ॥ ५४ ।। सुबहुचता अपि सन्तो ये मूढाः शीलसंयमगुणेषु । न कुर्वन्ति भावशुद्धिं ते दुःखभा-15 गिनो (गृहाणि) भवन्ति ॥५५॥ ये पुनः श्रुतसंपन्नाश्चारित्रदोषैर्नोपलप्यन्ते । ते सुविशुद्धचारित्राः कुर्वन्ति दुःखक्षयं साधवः ।। ५६॥ पूर्व|मकृतयोगः समाधातुकामोऽपि मरणकाले । न भवति परीपहसहो विषयसुखपराजितो जीवः ।। ५७ ॥ तदेवं जानानो महत्तर लाभं | | सुविहितेषु । दर्शनचारित्रशुद्धया निश्शल्यो विहर त्वं धीर! ।। ५८ ॥ अत्र पुनर्भावनाः पञ्चेमा भवन्ति संष्ठिष्टाः । आराधकः सुविहिताः! या नित्यं वर्जनीयाः ॥ ५९॥ कान्दी देवकिल्बिषी आभियोगी आसुरी च समिोही । एताः संकृिष्टा असंकिष्टा भवति पष्टी ।। ६० ।। कन्दर्पचेष्टावान कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन् परं तु कान्दी भावनां करोति ।। ६१ ॥ M. www.jainelibrary.org Jan Education For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy