SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १० प्रकी र्णकेषु ८ गणिविद्यायां नक्षत्रबले ॥ ७१॥ KOLKALASAHABAR च कायचं । जइ य गहुत्थं न चिट्ठइ संझामुकं च जइ होइ ॥ १३ ॥ ८५९॥ उप्पन्नभत्तपाणो अद्धाणम्मि सया उ जो होइ । फलपुप्फोवगवेओ गओवि खेमेण सो एइ ॥ १४ ॥ ८६० ॥ संझागयं रविगयं विडेर सग्गहं विलंपिं च । राहुगयं गहभिन्नं च वजए सबनक्खत्ते ॥ १५॥ ८६१ ॥ अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो । विदेरमवद्दारिय सग्गह कूरग्गहठियं तु ॥१६॥८६२॥ आइच्चपिट्ठओ से विलंबि राहहयं जहिं गहणं । मज्झेण गहो जस्स उ गच्छइ तं होइ गहभिन्नं ॥ १७॥ ८६३ ॥ संज्झागयम्मि कलहो होइ विवाओ विलंबिनक्षत्ते। विडेरे परविजओ आइचगए अनिवाणी ॥ १८॥ ८६४ ॥ जं सग्गहम्मि कीरह नक्खत्ते तत्थ निग्गहो होई । राहुहयम्मि य मरणं गहभिन्ने सोणिउग्गाले ॥१९॥ ८६५ ॥ संझारायं त्तरा रेवती अश्विनी च श्रवणं च नक्षत्राणि ॥ १२ ॥ एतेषु चाध्या प्रस्थानं स्थानं च कर्त्तव्यम् । यदि च ग्रहणमत्र न तिष्ठति सन्ध्यामुक्तं च यदि भवति ॥ १३ ॥ उत्पन्नभक्तपानोऽध्वनि सदा तु यो भवति । फलपुष्पोपगोपेतः ( फलपुष्पाणि गौरिव ) गतोऽपि क्षेमेण स एति ॥ १४ ॥ सन्ध्यागतं रविगतं विड्वेरं सग्रहं विलम्यि च । राहुगतं ग्रहमिन्नं वर्जयेत्सर्वनक्षत्रेषु ॥ १५॥ अस्तमयेन सन्ध्यागतं यत्र तु आदित्यः स्थितस्तद्रविगतम् । अवदीर्ण विड्वेरं क्रूरग्रहस्थितिमत् सग्रहम् ।। १६ ।। आदित्यपृष्ठतः यत् तद्विलम्बि, यत्र प्रहर्ण तद्राहुहतम् । यस्य मध्येन ग्रहो गच्छति तद्भवति प्रहभिन्नम् ॥ १७॥ सन्ध्यागते कलहः भवति विवादो विलम्विनक्षत्रे । विडेरे पर| विजयः आदित्यगते अनिर्वाणी (परमदुःखम् ) ॥ १८ ॥ यत् सग्रहे क्रियते नक्षत्रे तत्र निग्रहो भवति । राहुह्ते च मरणं ग्रहमिन्ने शोणितोद्गारः ॥ १९ ॥ सन्ध्यागतं राहुगतमादित्यगतं च दुर्बलमृक्षम् । सन्ध्यादिचतुर्विमुक्तं ग्रहमुक्तं चैव बलिष्ठानि ॥ २० ॥ KARNAGS ॥७१॥ k: For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy