________________
Jain Education Internationa
राहुगयं आइञ्चयं च दुब्बलं रिक्खं । संझाइचउविमुक्कं गहमुक्कं चेव बलियाई ॥ २० ॥ ८६६ ॥ स्सो हत्थो अभीई य, अस्सिणी भरणी तहा। एएसु य रिक्खेसुं, पाओवगमणं करे ॥ २१ ॥ ८६७ ॥ सवणेण धणिट्ठाइ पुण्वसू नवि करिज्ज निक्खमणं । सयभिसयपूसथंभे (हत्थे) विज्जारंभे पवित्तिज्जा ||२२|| ८६८|| मिगसिर अदा पुस्सो तिन्नि धणिट्ठा पुणवसू रोहिणी । पुस्सो (?) ।। २३ ।। ८६९ ॥ पुणवसूणा पुस्सेण, सवणेण धणिट्ठया। एएहिं चउरिक्खेहिं, लोयकम्माणि कारए ॥ २४ ॥ ८७० ॥ कित्तियाहिं विसाहाहिं, मघाहिं भरणीहि य । एएहिं चउरिक्खेहिं, लोयकम्माणि वज्जए ।। २५ ।। ८७१ ॥ तिहिं उत्तराहिं रोहिणीहिं कुज्जा उ सेहनिक्खमणं । सेहोवट्ठावणं कुज्जा, अणुन्ना गणिवांयए ।। २६ ।। ८७२ ॥ गणसंगहणं कुज्जा, गणहरं चेव ठावए । उग्गहं वसहिं ठाणं, थावराणि पवत्तए ॥ २७ ॥ ८७३ | पुस्सो हत्थो अभिह, पुष्यो हस्तोऽमिजिदश्विनी भरणी तथा । एतेषु च नक्षत्रेषु पादपोपगमनं कुर्यात् ॥ २१॥ श्रवणे धनिष्ठायां पुनर्वसौ नैव कुर्यान्निष्क्रमणम् । शतमिषक्पुष्यहस्तेषु विद्यारम्भं प्रवर्त्तयेत् ॥ २२ ॥ ( मिगसिर अद्दा पुस्सो तिन्नि य पुब्वाइ मूलमस्सेसा । हत्यो चित्ता य तहा दस बुडिकराई नाणस्स ) मृगशिर आर्द्रा पुष्यं तिस्रश्च पूर्वाः मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥
॥ २३ ॥ पुनर्वसौ पुष्ये श्रवणे घनिष्ठायाम् । एतेषु चतुर्षु नक्षत्रेषु लोचकर्म कारयेत् ॥ २४ ॥ कृत्तिकायां विशाखायां मघायां भरणौ च । एतेषु चतुर्षु नक्षत्रेषु लोचकर्म वर्जयेत् ॥ २५ ॥ त्रिषूत्तरासु रोहिण्यां च कुर्यात् शैक्षस्य निष्क्रमणम् । शैक्षोपस्थापनं कुर्यात् अनुज्ञां गणिवाचकयोः ॥ २६ ॥ गणसंग्रहं कुर्यात् गणधरं चैव स्थापयेत् । अवग्रहं वसतिं स्थानं च स्थावराणि प्रवर्त्तयेत् ॥ २७ ॥ पुष्यो
For Personal & Private Use Only
www.jainelibrary.org