________________
नक्षत्रबलं
१० प्रकी- अस्सिणी य तहेव य । चत्तारि क्खिप्पकारीणी, कजारंभसु सोहणा ॥ २८ ॥ ८७४॥ विजाणं धारणं कुजा,
केषु द्रभजोगे य साहए । सज्झायं च अणुम्नं च, उद्देसे प समुद्दिसे ॥ २९ ॥ ८७५ ॥ अणुराहा रेवई चेव, चित्ता ८गणिवि-मिगसिरं तहा। मिऊनियाणि चत्तारि, मिउकम्मं तेसु कारए ॥ ३०॥ ८७६ ॥ भिक्खाचरणमसाणं, कुजा
द्यायां कागहणधारणं । संगहोवग्गहं चेब, बालवुडाण कारए॥३१॥८७७॥ अद्दा अस्सेस जिट्ठा य, मृलो चेव चउ॥७२॥
त्थओ। गुरूणो कारए पडिम, तवोकम्मं च कारए ॥ ३२॥ ८७८ ॥ दिवमाणुसतेरिच्छे, उवसग्गाहियासए । गुरू सुचरणकरणो, उग्गहोवम्गहं करे ॥ ३३ ॥ ८७९ ॥ महा भरणिपुवाणि, तिन्नि उग्गा वियाहिया। एएसु तवं कुज्जा, सम्भितरयाहिरं चेच ॥ ३४ ॥ ८८०॥ तिन्नि सयाणि सहाणि, तबोकम्माणि आहिया। उग्गनक्खसजोएसं, तेसुमन्नंतरे करे ॥ ३५ ॥ ८८१ ॥ कित्तिया य विसाहा य, उम्हा एयाणि दुन्नि उ । लिंपणं हस्तोऽभिजित् अश्विनी च तथैव च । चत्वारि क्षिप्रकर्तृणि कार्यारम्भेषु शोभनानि ॥ २८ ॥ विद्यानां धारणं कुर्यात् ब्रह्मयोगांश्च
साधयेत् । स्वाध्यायं चानुज्ञा च उद्देशं च समुद्देशम् ॥ २९ ॥ अनुराधा रेवती चैव चित्रा मृगशिरस्तथा । मृदून्येतानि चत्वारि मृदुकर्म द्र तेषु कारयेत् ॥ ३०॥ भिक्षाचरणमाम्नां कुर्याद् प्रहणधारणम् । सङ्ग्रहोपग्रहं चैव बालवृद्धानां कुर्यात् ॥ ३१ ॥ आर्द्राऽश्लेषा ज्येष्ठा
मूलं चैव चतुर्थम् । गुरोः कारयेत् प्रतिमा तपःकर्म च कारयेन् ॥ ३२ ॥ दिव्यमानुष्यतैरश्चान् उपसर्गानध्यासीत । गुरुः चरणसुकरणयोरुगृहोपग्रहं कुर्यात् ॥ ३३ ॥ मघा भरणी पूर्वाणि त्रीणि उग्राणि व्याख्यातानि । एतेषु तपः कुर्यात् साभ्यन्तरबाह्यम् ॥३४॥ त्रीणि शतानि षष्टानि तपःकर्माण्याख्यातानि । उपनक्षत्रयोगेषु तेषामन्यतरत् कुर्यात् ॥ ३५ ॥ कृत्तिका विशाखा च उष्णे एते द्वे तु । लेपनं
.
॥७२॥
Jan Education
www.jainelibrary.org
a
For Personal Private Use Only