________________
*ARR
NCREACOCOCCASSAGROGROLOGY
सीवणं कुज्जा, संधारुग्गहधारणं ॥ ३६ ॥ ८८२ ॥ उवकरणभंडमाईणं, विवायं चीवराणि य । उवगरणं विभागं च, आयरियाणं तु कारए ॥ ३७॥ ८८३ ॥ धणिट्टा सयभिसा साई, सवणो य पुणवसू । एएसु गुरुसुस्मृसं, चेइयाणं च पूयणं ॥ ३८ ॥ ८८४ ॥ सज्झायकरणं कुज्जा, विजारय(विरइंच)कारए । वओवट्ठावणं | कुज्जा, अणुन्नं गणिवायए ॥ ३९ ॥८८५ ॥ गणसंगहणं कुजा, सेहनिक्खमणं करे । संगहोवग्गहं कुज्जा, |गणावच्छेइयं तहा ॥४०॥ दारं ॥३॥८८६ ॥ बव १ वालवं च २ तह कोलवं च ३ थीलोयणं ४ गराइंच ५। वणियं ६ विट्टी य तहा ७ सुद्धपडिवए निसाईया ॥४१॥ ८८७ ॥ सउणि चउप्पय नागं किंथुग्धं च करणा धुवा हुति । किण्हचउद्दसरति सउणी पडिवजए करणं ॥४२॥ ८८८॥ काऊण तिहिं बिऊणं जुण्हगे सोहए न पुण काले । सत्तहिं हरिज भागं सेसं जं तं भवे करणं ॥४३॥ ८८९ ॥ बवे य बालवे चेव, कोलवे | सीवनं कुर्यात्संस्तारोपग्रहधारणम् ॥ ३६ ॥ उपकरणभाण्डादीनां विवादं चीवराणि च । उपकरणं विभागं च आचार्यैः कारयेत् ॥३७॥ धनिष्ठा शतभिषक् स्वातिः श्रवणं च पुनर्वसुः। एतेषु गुरुशुश्रूषां चैत्यानां च पूजनम् ॥ ३८ ॥ स्वाध्यायकरणं कुर्यात् विद्यां विरतिं च कारयेत्। व्रतोपस्थापनं कुर्यात् अनुज्ञा गणिवाचकयोः ॥३९॥ गणसंग्रणं कुर्यात् शैक्षनिष्क्रमणं कुर्यात् । सङ्ग्रहोपग्रहं कुर्याद् गणावच्छेदिकता तथा॥४०॥चवं बालवं च तथा कोलवं च स्त्रीलोचनं गरादि च । वणिक विष्टिश्च तथा शवप्रतिपन्निशादिकानि ॥४शा शकुनिश्चतुष्पदं नागं किंस्तुनं च करणानि ध्रुवाणि भवन्ति । कृष्ण चतुर्दशीरात्रौ शकुनिः प्रतिपद्यते करणम् ॥ ४२ ॥ कृत्वा तिथिं द्विगुणां ज्योत्स्ने शोधयेत् न पुनः कृष्णे । सप्तमिहरेद् भागं शेषं यत्तद् भवेत्करणम् ॥ ४३ ॥ बवे च बालवे चैव कौलवे वणिजि तथा । नागे चतुष्पदे चापि शैक्षनि
ANGALACOLOGICARENCE
च. स.१३
For Personal State Une