SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कक्A १० प्रकी- अवणिए तहा। नागे चउप्पए यावि, सेहनिक्खमणं करे ॥४४॥ ८९०॥ बवे उवट्ठावणं कुज्जा, अणुन्नं गणि- नक्षत्रकर र्णकेषु वायए । सउणीमि य विट्ठीए, अणसणं तस्थ कारए॥४५॥ दारं ॥४॥ ८९१ ॥ गुरुसुक्कसोमदिवसे, सेह-1 णमुहूर्चाः ८गणिवि निक्खमणं करे । वओवट्ठावणं जा, अणुनं गणिवायए ॥४६॥ ८९२ ॥ (र)विभोमकोण(ड)दिवसे, चर-16 द्यायां मणकरणाणि कारए । तवोकम्माणि कारिजा, पाओवगमणाणि य ॥४७॥ दारं ॥५॥८९३ ॥ रुद्दो उ मुहुदत्ताणं आई छन्नवइ अंगुलच्छाओ। सेओन्ड हवइ सही बारसमित्तो हवइ जुत्तो॥४८॥ ८९४ ॥ छच्चेव य आरभडो सोमित्तो पंचअंगुलो होइ । चत्तारि य वइरिजो दुश्चेव य सावसू होई ॥४९॥ ८९५ ॥ परिमंडलो मुहत्तो असीवि मजझंतिते ठिए होइ । दो होइ रोहणो पुणबलो य चउरंगुलो होइ ॥५०॥८९६ ॥ विजउ | पंचंगुलिओ छच्चेव य नेरिओ हवइ जुत्तो । वरुणो य हवइ बारस अजमदीवा हवइ सट्ठी ॥५१॥ ८९७॥ कमणं कुर्यात् ॥४४॥ बवे व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः । शकुनौ च विष्टौ अनशनं तत्र कारयेत् ॥ ४५ ॥ गुरुशुक्रसोमदिवसेषु शैक्षनिष्कमणं कुर्यात् । व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः ॥ ४६॥ रविभौमकौड(शनि )दिवसे चरणकरणानि | दाकुर्यात् । तपःकर्माणि कारयेत् पादपोपगमनानि च ॥ ४७ ॥ रुद्रस्तु मुहूर्तानामादिः षण्णवत्यङ्गुलच्छायः । श्रेयांस्तु भवति षष्टिादश मित्रो भवति युक्तः ।। ४८ ॥ पट् चैवारभर्ट: सौमित्रः पश्चाङ्गुलो भवति । चत्वारि च वैरेयः (वायव्यः) द्वावेव च सर्वसुः (सुप्रतीतः) भवति ।। ४९ ॥ परिमण्डलो मुहूर्तोऽसिरपि मध्याह्ने स्थिते भवति । द्वौ भवति रोहणः पुनर्बलश्च चतुरङ्गलो भवति ॥ ५० ॥ विजयः ४ ॥७३॥ दीपश्चाङ्गुलिकः पट् चैव नैऋतो भवति युक्तः । वरुणश्च भवति द्वादश अर्यमद्वीपो भवतः पष्टिः ।। ५१ ॥ षण्णवतिरकुलानि, एते दिवस RAS Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy