________________
कक्A
१० प्रकी- अवणिए तहा। नागे चउप्पए यावि, सेहनिक्खमणं करे ॥४४॥ ८९०॥ बवे उवट्ठावणं कुज्जा, अणुन्नं गणि- नक्षत्रकर
र्णकेषु वायए । सउणीमि य विट्ठीए, अणसणं तस्थ कारए॥४५॥ दारं ॥४॥ ८९१ ॥ गुरुसुक्कसोमदिवसे, सेह-1 णमुहूर्चाः ८गणिवि
निक्खमणं करे । वओवट्ठावणं जा, अणुनं गणिवायए ॥४६॥ ८९२ ॥ (र)विभोमकोण(ड)दिवसे, चर-16 द्यायां
मणकरणाणि कारए । तवोकम्माणि कारिजा, पाओवगमणाणि य ॥४७॥ दारं ॥५॥८९३ ॥ रुद्दो उ मुहुदत्ताणं आई छन्नवइ अंगुलच्छाओ। सेओन्ड हवइ सही बारसमित्तो हवइ जुत्तो॥४८॥ ८९४ ॥ छच्चेव य
आरभडो सोमित्तो पंचअंगुलो होइ । चत्तारि य वइरिजो दुश्चेव य सावसू होई ॥४९॥ ८९५ ॥ परिमंडलो मुहत्तो असीवि मजझंतिते ठिए होइ । दो होइ रोहणो पुणबलो य चउरंगुलो होइ ॥५०॥८९६ ॥ विजउ | पंचंगुलिओ छच्चेव य नेरिओ हवइ जुत्तो । वरुणो य हवइ बारस अजमदीवा हवइ सट्ठी ॥५१॥ ८९७॥ कमणं कुर्यात् ॥४४॥ बवे व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः । शकुनौ च विष्टौ अनशनं तत्र कारयेत् ॥ ४५ ॥ गुरुशुक्रसोमदिवसेषु शैक्षनिष्कमणं कुर्यात् । व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः ॥ ४६॥ रविभौमकौड(शनि )दिवसे चरणकरणानि | दाकुर्यात् । तपःकर्माणि कारयेत् पादपोपगमनानि च ॥ ४७ ॥ रुद्रस्तु मुहूर्तानामादिः षण्णवत्यङ्गुलच्छायः । श्रेयांस्तु भवति षष्टिादश मित्रो भवति युक्तः ।। ४८ ॥ पट् चैवारभर्ट: सौमित्रः पश्चाङ्गुलो भवति । चत्वारि च वैरेयः (वायव्यः) द्वावेव च सर्वसुः (सुप्रतीतः) भवति ।। ४९ ॥ परिमण्डलो मुहूर्तोऽसिरपि मध्याह्ने स्थिते भवति । द्वौ भवति रोहणः पुनर्बलश्च चतुरङ्गलो भवति ॥ ५० ॥ विजयः
४ ॥७३॥ दीपश्चाङ्गुलिकः पट् चैव नैऋतो भवति युक्तः । वरुणश्च भवति द्वादश अर्यमद्वीपो भवतः पष्टिः ।। ५१ ॥ षण्णवतिरकुलानि, एते दिवस
RAS
Jan Education
matina
For Personal Private Use Only
www.jainelibrary.org