________________
CROSAGROCRORSCORE
नत्थि । दसमीइ पत्थियाणं भवंति निकंटया पंथा ॥५॥८५१ ॥ आरुग्गमविग्धं खेमियं च इक्कारसिं विया-! णादि । जेऽवि हु हुंति अमित्ता ते तेरसि पिट्टओ जिणइ ॥६॥८५२॥ चाउद्दसिं पन्नरसिं वजिज्जा अट्ठमि च नवमि च । छडिं चउत्थिं बारसिं च दुण्हंपि पक्खाणं ॥७॥ ८५३ ॥ पढमीपंचमि दसमी पन्नरसिकारसीविय तहेव । एएसु य दिवसेसुं सेहे निक्खमणं करे ॥८॥८५४ ॥ नंदा भद्दा विजया उच्छा पुन्ना य पंचमी होइ । मासेण य छवारे इकिकावत्तए नियए ॥९॥ ८५५ ।। नंदे जए य पुन्ने, सेहनिक्खमणं करे । नंदे भद्दे सुभद्दावे, पुन्ने अणसणं करे ॥१०॥ दारं ॥ ८५६ ।। पुस्सऽस्सिणिमिगसिररेवई य हत्थो तहेव चित्ता य । अणुराहजिट्ठमूला नव नक्खत्ता गमणसिद्धा ॥ ११ ॥ ८५७ ॥ मिगसिर महा य मूलो विसाहा तहेव होइ अणुराहा । हत्थुत्तररेवइअस्सिणी य सवणे य नक्खत्ते ॥१२ ।। ८५८॥ एएसु य अद्धाणं पत्थाणं ठाणयं गुणाऽत्र संशयो नास्ति । दशम्यां प्रस्थितानां भवन्ति निष्कण्टकाः पन्थानः ॥ ५॥ आरोग्यमविघ्नं क्षेमं चैकादश्यां विजानीहि । यान्यपि च भवन्त्यमित्राणि तानि त्रयोदश्यां पृष्ठतो जयति (प्रस्थाता) ॥ ६॥ चतुर्दशी पूर्णिमा वर्जयेदष्टमी च नवमीं च । पष्ठी चतुर्थी द्वादशी च द्वयोरपि पक्षयोः ॥ ७ ॥ प्रतिपत् पञ्चमी दशमी पूर्णिमैकादश्यपि च तथैव । एतेषु च दिवसेषु शिष्यो निष्क्रमणं कुर्यात् ॥ ८॥ नन्दा भद्रा विजया तुच्छा पूर्णा च पश्चमी भवति । मासेन च पड़वारा एकैकाऽऽवर्त्तते नियताः ।। ९॥ नन्दायां जयायां पूर्णायां च शैक्षस्य निष्कमणं कुर्यात् । नन्दायां भद्रायां च मण्डयेत् पूर्णायां चानशनं कुर्यात् ॥ १० ॥ पुष्योऽश्विनी मृगशिरो रेवती च हस्तस्तथैव चित्रा च । अनुराधा ज्येष्ठा मूलं नव नक्षत्राणि गमनसिद्धानि ॥ ११ ॥ मृगशिरो मघा च मूलं विशाखा तथैव भवत्यनुराधा । हस्तो
RECORDCALCALSCRECRACK
For Personal Pr
o