________________
दिवसब
लादि
१० प्रकी- ज्झायं विवजिउं । उत्तमं सुयनिस्संदं, गच्छायारं तु उत्तमं ॥ १३६॥ ८४५ ॥ गच्छायारं सुणित्ताणं, पढित्ता
केषु || भिक्खुभिक्खुणी । कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो॥१३७१८४६॥ गच्छाचारपइण्णयं सम्मत्तं ॥७॥ गणिवि.
॥ अह गणिविजापइण्णयं ॥८॥ द्यायां
वुच्छे बलाबलविहिं नवबलविहिमुत्तमं विउपसत्थं । जिणवयणभासियमिणं पवयणसस्थम्मि जह दिढे ॥१॥८४७॥ दिवस १ तिही २ नक्खत्ता ३ करण ४ ग्गहदिवसया ५ मुहुत्तं च ६। सउणवलं ७ लग्गवलं ८ निमित्तबल ९ मुत्तमंवावि ॥२॥ ८४८॥ होराबलिआ दिवसा जुण्हा पुण दुब्बला उभयपक्खे । विवरीयं राईसु य बलाबलविहिं वियाणाहि ॥३॥८४९॥ दारं ॥ पाडिवए पडिवत्ती नत्थि विवत्ती भणंति बीआए । तइयाए अत्थसिद्धी विजयग्गा पंचमी भणिया ॥४॥८५०॥ जा एस सत्तमी सा उ बहुगुणा इत्थ संसओ श्रुत्वा पठित्वा भिक्षुभिक्षुक्यः । कुर्वन्तु यद् यथा भणितमिच्छन्तो हितमात्मनः ॥ १३७ ।। इति गच्छाचारप्रकीर्णकं समाप्तम् ॥७॥
अथ गणिविद्याप्रकीर्णकम् ॥ ८॥ वक्ष्ये बलाबलविधि नवबलविध्युत्तमं विद्वत्प्रशस्तं । जिनवचनभाषितमिमं प्रवचनशास्ने यथा दृष्टम् ॥ १॥ दिवसा: १ तिथयो २ नक्षत्राणि ३ करणानि ४ ग्रहदिवसाः ५ मुहर्त च । ६ शकुनवलं ७ लग्नबलं ८ निमित्तबल ९ मुत्तममपि च ॥ २ ॥ होराबलिका दिवसा ज्योत्स्ना पुनटुंबला उभयपक्षयोः । विपरीतं रात्रिपु च बलाबलविधि विजानीहि ॥ ३ ॥ प्रतिपदि प्रतिपत्तिर्नास्ति द्वितीयायां विपत्ति भणन्ति । तृतीयायामर्थसिद्धिं विजयाग्रा पश्चमी भणिवा ॥ ४ ॥ यैषा सप्तमी सा तु बहु
४
॥ ७० ॥
Jan Education
www.janelibrary.org
For Personal Private Use Only
email