SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ज्झाणजुत्ता य, संगहे अ विसारया ॥ १२८ ॥ ८३७ ॥ जत्युत्तरपडिउत्तरवडिआ अजा व साहुणा सद्धिं । पलवंति सुरुहावी गोअम! किं तेण गच्छेण ? ॥ १२९॥ ८३८॥ जत्थ य गच्छे गोअम ! उप्पण्णे कारणमि अजाओ। गणिणी पिद्विठिआओ भासंती मउअसद्देणं ॥१३०॥ ८३९ ।। माऊए दुहिआए सुण्हाए अहव भइणिमाईणं । जत्थ न अना अक्ख इ गुत्तिविभेयं तयं गच्छं ॥ १३१ ॥ ८४० ।। दसणयारं कुणई चरित्तनासं जणेई मिच्छत्तं । दुण्हवि वग्गेणऽज्जा विहारभे करेमाणी ॥ १३२॥ ८४१ ॥ तंमूलं संसारं जणेइ अज्जावि गोअमा! नूणं । तम्हा धम्मुवएसं मुत्तुं, अन्नं न भासिज्जा ॥१३३ ॥ ८४२॥ मासे मासे उ जा अजा, एगसित्थेण पारए । कलहइ गिहत्थभासाहि, सवं तीए निरत्ययं ॥१३४ ॥ ८४३ ॥ महानिसीह कप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं समुद्धिअं॥१३५॥८४४॥ पदंतु साहुणो एअं, असयत्रोत्तरप्रत्युत्तरपतिता आर्या रुष्टा अपि साधुना सार्द्ध प्रलपन्ति गौतम! किं तेन गच्छेन ? ॥ १२९ ॥ यत्र च गच्छे गौतम! आर्याः कारणे उत्पने । गणिनीपृष्ठस्थिता मृदुशब्देन भाषन्ते ॥ १३० ॥ मातुर्दुहितुः स्नुषाया अथवा भगिन्यादीनां । यत्रार्या गुप्तिविभेदं नाख्याति स गच्छः ॥ १३१ ॥ यत्रार्या विहारभेदं कुर्वती दर्शनातिचारं करोति । चारित्रनाशं जनयति द्वयोरपि वर्गयोर्मिध्यात्वं करोति ॥१३२॥ तन्मूलमार्याऽपि गौतम! नूनं संसारं जनयति । तस्माद्धर्मोपदेशं मुक्त्वा नान्यद् भाषेत ।। १३३ ॥ याऽऽर्या मासे मासे तु एकसिक्थेन पारयेत् । गृहस्थभाषामिः कलहयेच तस्या:सर्व निरर्थकम् ।। १३४॥ महानिशीथात् कल्पात् व्यवहारात्तथैव च । साधुसाध्व्यर्थ गच्छाचारः समुदृतः ।। १३५ ।। पठन्तु साधव एनमस्खाध्यायं विवर्य । उत्तमं श्रुतनिस्य न्दं सूत्तमं गच्छाचारम् ।। १३६ ॥ गच्छाचारं UNCACAMAUSAMACLOCAL Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy