________________
प्रकीर्णकेषु बहुसो उच्छोलिंती मुहनयणे हत्थपायकक्खाओ। गिण्हेइ रागमंडल (मंडणु) भोइंति अ तह य कब्बडे ।
श्रमण्या ७ गच्छा- ॥१२२॥८३१॥ जत्थ य थेरी तरुणी थेरी तरुणी य अंतरे सुयइ । गोअम! तं गच्छवरं वरनाणचरित्तआहार
चार: चारे है॥१२३ ॥ ८३२॥ धोइंति कंठिआओ पोइंति तह य दिति पोत्ताणि । गिहकज्जचिंतगीओ न हु अजादू
गोअमा! ताओ॥१२४ ॥ ८३३ ॥ खरघोडाइहाणे वयंति ते वावि तत्थ वचंति । वेसित्थीसंसग्गी उवस्स६९॥
६ याओ समीवंमि ॥१२५ ॥ ८३४ ॥ सज्झाय (छक्कायं) मुक्कजोगा धम्मकहा विगहपेसण गिहीणं । गिहि-13
निस्सज्जं वाहिंति संथवं तह करतीओ ॥१२६॥८३५॥समा सीसपरिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपण्णा, पसत्थपुरिसाणुगा ॥ १२७ ॥ ८३६ ॥ संविग्गा भीयपरिसा य, उग्गदंडा य कारणे। सज्झाययथा वृद्धानामपि मोहः समुदेति किं नु तरुणानाम् ? ॥ १२१ ॥ यहुशो मुखनयनानि हस्तपादकक्षाश्च क्षालयन्ति । शिक्षते च रागमण्डलं भोजयन्ति तथा च कल्पस्थकान् । (कल्पस्थकान् गृह्णाति रञ्जयति मण्डयति भोजयंति च तथा ) ॥ १२२ ॥ यत्र च स्थविरा तरुणी स्थविरा तरुणी अन्तरा खपिति । गौतम! स गच्छवरो वरज्ञानचारित्राधारः ॥ १२३ ॥ क्षालयन्ति कण्ठप्रदेशान् प्रोतयन्ति च तथा च ददति वस्त्राणि गृहिकार्यचिन्तिकाः गौतम! नैव ता आर्याः ॥ १२४ ॥ खरघोटकादिस्थाने ब्रजन्ति ते (नटविटादयः) वाऽपि तत्र व्रजन्ति । उपाश्रयसमीपे वेश्यास्त्रीसंसर्गी ॥ १२५ ॥ मुक्तस्वाध्याययोगा धर्मकथां विकथा गृहिणां प्रेषणं च (कुर्वन्ति) गृहिनिषद्यां वाहयन्ति संस्तवं तथा कुर्वन्ति च (यत्रार्या स न गच्छः) ॥ १२६ ॥ शिष्यप्रतीच्छकयोः समा नोदनासु अनलसा । गुणसं- ॥६९॥ | पन्ना प्रशस्तपुरुषानुगा गणिनी ।। १२७ ।। संविग्ना भीतपर्पच्च कारणे उपदण्डा । स्वाध्यायध्यानयुक्ता सङ्घहे च विशारदा ॥ १२८ ॥
COMCHOCOMMADUCAM
an Educa
t
ion
For Personal Private Use Only