________________
कुणइ ॥ ११४ ।। ८२३ ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीआ। तरुणाइअहिवडते अणुजाणे जा उ सा पडणी (साइ पडिणीया)॥ ११५ ॥ ८२४ ॥ वुड्डाणं तरुणाणं रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर! पडणीआ होइ गच्छस्स ॥११६ ॥ ८२५ ॥ जत्थ य समणीणमसंखडाई गच्छंमि नेव जायंति। तं गच्छं गच्छवरं गिहत्यभासाओ नो जत्थ ॥ ११७ ॥ ८२६ ॥ जो जत्तो वा जाओ नालोअइ दिवसपक्खिरं वावि । सच्छंदा समणीओ मयहरयाए न ठायंति ॥ ११८ ।। ८२७॥ विंटलिआणि पउंजंति गिलाणसेहीण नेव तिप्पंति । अणगाढे आगाढं करेंति अणगाढि अणगाढं ॥ ११९॥ ८२८ ॥ अजयणाए पकुवंति, पाहुणगाण अवच्छला। चित्तलयाणि सेवंति, चित्ता रयहरणे तहा ॥ १२० ।। ८२९ ॥ गइविन्भमाइएहि आगारविगार तह पगासिंति । जह वुड्डाणवि मोहो समुईरह किं नु तरुणाणं ? ॥ १२१ ॥ ८३०॥ सबिब्बोका (करोति) । शरीरमुद्वयति सानादीनि या करोति ॥११४।। गृहस्थानां गृहेषु गत्वा कथिका कथाः कथयति । तरुणानभ्या-15 पततोऽनुजानाति सा प्रत्यनीका ॥ ११५ ॥ वृद्धानां तरुणानां याऽऽर्या रात्री धर्म कथयति । गुणसागर! सा गणिनी गच्छस्य प्रत्यनीका भवति ॥ ११६ ।। यत्र च गच्छे अमणीनां कलहा नैव जायन्ते । यत्र च न गृहस्थभाषा तं गच्छं गच्छवरं जानीहि ॥ ११७ ॥ यो| यतो बा जातस्तमतिचारं देवसिकं पाक्षिकं वा नालोचयन्ति स्वच्छन्दाः श्रमण्यो महत्तरिकाज्ञायां न तिष्ठन्ति ॥ ११८ ॥ विण्टालिकानि प्रयुञ्जन्ति ग्लानानां शैक्षीणां च न तर्पयन्ति । अनागाढे खागाढं आगादेऽनागाढं च कुर्वन्ति ।। ११९ ॥ अयतनया प्रकुर्वन्ति प्राघूर्णकानामवत्सलाः । चित्राणि वस्त्राणि तथा चित्राणि रजोहरणानि सेवन्ते ।।१२०॥ गतिविभ्रमादिभिराकारविकारान् तथा प्रकाशयन्ति ।
2156
Jan Educati
o
n
For Personal Private Use Only
www.jainelibrary.org