SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकेषु गया- चारे ॥ ६८॥ वसाह । गाअम! तत्व विहार का सुद्धा बभचरस्स? ।। १०७ ।। ८१६ ॥ जत्थ य उवस्सयाओ राइं गच्छेद गच्छाचारः दहस्थमित्तंपि । एगारति समणी का मेरा तत्थ गच्छस्स? ॥ १०८॥ ८१७ ।। जत्थ य एगा समणी एगोगा समणो अ जंपए सोम्म! । निअबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ॥१०९॥ ८१८॥ जत्थ जयारमयारं समणी जंपड गिहत्थपञ्चक्खं । पञ्चक्खं संसारे अजा पक्खिवह अप्पाणं ॥११०॥ ८१९ ॥ जत्थ य गिहत्थभासाइ भासए अज्जिया सुरुवावि । तं गच्छं गुणसायर! समणगुणविवजिअं जाण ॥१११ ॥ ॥ ८१० ॥ गणि गोअम! जा उचियं, सेअंवत्धं विवजिअं । सेवए चित्तरूवाणि, न सा अजा विआहिआ ॥११२॥ ८२१ ॥ सीवणं तुम्नणं भरणं, गिहत्थाणं तु जा करे । तिल्ल उवट्टणं वावि, अप्पणो य परस्स य ॥११३ ॥ ८२२ ॥ गन्छ। सविलासगई सयणीयं तृलियं सबिब्बो । उबट्टेइ सरीरं सिणाणमाईणि जा चैका क्षुल्लिका एका तरुणी वा रक्षते वसतिम् । गौतम! तत्र विहारे (संयमे ) का शुद्धिब्रह्मचर्यस्य ? ॥ १०७ ।। यत्र चोपाश्रयादहिः श्रमणी एकां रात्रिम् । द्विहस्तमात्रमपि गच्छेत् तत्र गच्छस्य का मर्यादा ? ॥१०८॥ यत्र चैका श्रमणी एकः श्रमणश्च (मिथः) जल्पति सौम्य ! । निजबन्धुनाऽपि सार्द्ध स गच्छो गच्छगुणहीनः ॥ १०९ ॥ यत्र गृहस्थप्रत्यक्षं श्रमणी जकारमकारं जल्पति । तत्राऽऽर्याऽऽस्मानं प्रत्यक्षं संसारे प्रक्षिपति ॥ ११० ॥ यत्र च सुरुष्टाऽपि आर्या गृहस्थभाषाभिर्भाषते । गुणसागरतं गच्छं श्रमणगुणविवर्जितं जानीहि ॥ १११ ॥ गणिगौतम ! चितं श्वेतं वस्त्रं विवर्ण्य याऽऽर्या चित्ररूपाणि (वस्त्राणि) सेवते साऽऽर्या न व्याख्याता ।। ११२ ॥ या ॥६ ॥ गृहस्थानां सीवनतुण्णनभरयानि करोति । तैलोद्वर्त्तनं वाऽऽत्मनश्च परस्य च ॥ ११३ ॥ गच्छति सविलासगतिः शयनीयं तूलिकां Jan Education r www.jamelibrary.org For Personal Private Use Only ation
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy