________________
Jain Education Internationa
॥ ८०८ ॥ सीलतवदाणभावण चउविहधम्मंतराय भयभीए । जत्थ यह गीअत्थे गोअम ! गच्छं तयं भणियं ॥ १०० ॥ ८०९ ॥ जत्थ य गोयम ! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । तं गच्छं तिविहेणं बोसि रिय वइज्ज अन्नत्थ ॥ १०१ ॥ ८१० ॥ सुणारंभपवत्तं गच्छं वेसुज्जलं न सेविज्जा । जं चारित्तगुणेहिं उज्जलं | तं तु सेविज्जा ।। १०२ ।। ८११ ॥ जत्थ य मुणिणो कयविक्कयाइं कुवंति संजमुन्भट्ठा। तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ॥ १०३ ॥। ८१२ | आरंभेसु पसत्ता सिद्धंत परम्मुहा विसयगिद्धा । मोतुं मुणिणो गोअम ! वसिज्ज मज्झे सुविहिआणं ॥ १०४ ॥ ८१३ ॥ तम्हा सम्मं निहालेडं, गच्छं सम्मग्गपट्ठिअं । वसिज्जा पक्ख मासं वा, जावज्जीवं तु गोयमा ॥ १०५ ॥ ८१४ ॥ कुड्डो बुड्ढो तहा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासियो ? ॥ १०३ ॥ ८१५ ॥ जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए क्षाम्यते च यत्र स गच्छः ।। ९९ ।। शीलतपोदानभावनारूप चतुर्विधधर्मान्तरायभयभीताः । यत्र बहवो गीतार्थाः गौतम ! गच्छः स भणितः ॥ १०० ॥ यत्र च गौतम ! कथमपि पञ्चानां शूनानामेकमपि भवेत् । तं गच्छं त्रिविधेन व्युत्सृज्यान्यत्र व्रजेत् ॥ १०१ ॥ शूनारम्भप्रवृत्तं गच्छं वेपोजवलं न सेवेत । यश्चारित्रगुणैरुज्ज्वलस्तमेव सेवेत ॥। १०२ ।। यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति संयमोउष्टाः । तं गच्छं गुणसागर ! विषवद्दूरं परिहरेत् ॥ १०३ ॥ आरम्भेषु प्रसक्तान् सिद्धान्तपराङ्मुखान् विषयगृद्धान् । मुनीन् मुक्त्वा गौतम ! सुविहितानां मध्ये वसेत् ॥ १०४ ॥ तस्मात्सम्यग् निभालय गच्छं सन्मार्गप्रस्थितम् । वसेत् पक्षं मासं वा यावज्जीवमेव वा गौतम ! ॥ १०५ ॥ क्षुल्लको वृद्धस्तथा शैक्षो यत्र रक्षेदुपाश्रयम् । तरुणो वा यत्रैकाकी कां मर्यादां तत्र भाषामहे ? ॥ १०६ ॥ यत्र
For Personal & Private Use Only
www.jainelibrary.org