________________
प्रकीर्णकेषु ७ गच्छा- चारे
ब्रह्मादौ गच्छाचारः
ANAKAMANASAMASALAINE
अइदुल्लहभेसज्ज बलबुद्धिविवडणंपि पुद्धिकरं । अजालद्धं भुंजह का मेरा तत्थ गच्छंमि ? ॥ ९२॥८०१॥ एगो एगिथिए सद्धिं, जत्थ चिहिज्ज गोयमा। संजईए विसेसेणं, निम्मेरं तं तु भासिमो॥९३ ॥ ८०२॥ दढचा- रित्तं मोतुं आइज्जं मयहरं च गुणरासिं । इको अज्झावेई तमणायारं न तं गच्छं ॥९४ ॥८०३ ॥ घणग| जियहयकुहिअं विज दुग्गिा गूढहिअयाओ । अज्जा अवारिआओ इत्थीरज्जं न तं गच्छं ॥ ९५ ॥८०४॥ जत्थ समुद्देसकाले साहणं मंडलीह अज्जाओ । गोअम! ठवंति पाए इत्थीरजं न तं गच्छं ॥ ९६ ॥८०५॥ जत्थ मुणीण कसाए जगडिजंतावि परकसाएहिं । निच्छति समुढेउं सुनिविट्ठो पंगुलो चेव ॥ ९७ ॥८०६॥ धम्मतरायभीए भीए संसारगन्भवसहीणं । न उईरंति कसाए मुणी मुणीणं तयं गच्छं ॥९८॥ ८०७॥ कारणमकारणेणं अह कहवि मुणीण उद्यहिं कसाए । उदिएवि जत्थ रुंभन्ति खामिजइ जत्थ तं गच्छं ॥१९॥ अतिदुर्लभं भैषज्यं बलबुद्धिविवर्द्धकमपि पुष्टिकरम् । आर्यालब्धं यत्र भुज्यते का मर्यादा तत्र गच्छे ? ॥९२॥ एकाकी एकाकिन्या स्त्रिया यत्र | तिष्ठेत् गौतम! विशेषेण संयत्या निर्मर्यादमेव तं भाषामहे ॥ ९३ ॥ दृढचारित्रामादेयां गुणराशिं महत्तरिका मुक्त्वा । एकोऽध्याप
यति यत्र सोऽनाचारो न स गच्छः ॥ ९४ ॥ धनगर्जितयकुहकविद्युद्वदुर्गागूढहृदया। आर्याऽवारिता यत्र तत् स्त्रीराज्यं न स गच्छः M॥ ९५ ॥ यत्र भोजनकाले साधूनां मण्डल्यामार्याः । पादौ स्थापयन्ति गौतम! तत् स्त्रीराज्यं न स गच्छः ॥ ९६ ॥ यत्र मुनीनां परकपा
यैर्दीप्यमाना अपि कपायाः सुनिविष्टपाङ्गुल इव न समुत्थातुमिच्छन्ति ॥ ९७ ॥ धर्मान्तरायभीता भीताः संसारगर्भवसतिभ्यः । नोदीरयन्ति कपायान मुनीनां मुनयः स गच्छः ॥९८॥ कारणेऽकारणे च अथ कथमपि मुनीनां कषाया उत्तिष्ठन्ति । तानुदितानपि यत्र रुनन्ति
www.janelibrary.org
JanEducation
For Personal Private Use Only