SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जोयणसयाई पुढवीण ताण [होइ] बाहल्लं । सोहम्मीसाणेसुं रयणविचित्ता य सा पुढवी ॥ २४१ ॥ ११६९॥ एतत्थ विमाणा बहुविहा पासायपगइवेइयारम्मा। वेरुलियथूभियागा रयणामयदामलंकारा ॥२४२॥ ११७०॥ केइत्थऽसियविमाणा अंजणधाउसरिसा सभावेणं । अद्दयरिट्ठसवण्णा जत्थावासा सुरगणाणं ॥२४३ ॥ ॥११७१ ॥ केइ य हरियविमाणा मेयगधाऊसरिसा सभावेणं । मोरग्गीवसवण्णा जत्थावासा सुरगणाणं ॥ २४४ ॥११७२॥ दीवसिहासरिसवण्णित्व केई जासुमणसूरसरिसवन्ना। हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं ॥ २४५॥११७३ ॥ कोरिटधाउपण्णित्व केई फुल्लकणियारसरिसवण्णा य । हालिद्दभेयवण्णा जत्थावासा सुरगणाणं ॥ २४६ ॥११७४ ॥ अविउत्तमल्लदामा निम्मलगाया सुगंधनीसासा । सच्चे अवडियवया सयंपभा अणिमिसच्छा य ॥२४७॥ ११७५ ॥ बावत्तरिकलापंडिया उ देवा हवंति सत्वेऽवि । भवसंबाहल्यम् । सौधर्मेशानयोः रत्नविचित्रा च सा पृथ्वी ॥ २४१॥ तत्र विमानानि बहुविधानि प्रासादप्रकृतिवेदिकारम्याणि । वैडूर्यस्तूपिकानि रनमयदामालङ्काराणि ॥ २४२ ॥ कानिचिदत्र कृष्णानि विमानानि अञ्जनधातुसदृशानि स्वभावेन । आर्द्राकरिष्ठसवर्णानि यत्रावासाः सुरगणानाम् ॥ २४३ ॥ कानिचिच्च हरितानि विमानानि मेदकधातुसदृशानि स्वभावेन । मयूरपीवसवर्णानि यत्रावासाः सुरगणानाम् ।। २४४ ॥ दीपशिखासदृशवर्णान्यत्र कानिचित् जपासूरसदृग्वर्णानि । हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम् ॥ २४५ ॥ | कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसदृशवर्णानि । हारिद्रभेदवर्णानि यत्रावासाः सुरगणानाम् ॥ २४६ ॥ अवियुक्तमाल्यदामानो निर्मलगात्राः सुगा धनिःश्वासाः । सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥२४॥ द्वासप्ततिकलापण्डितास्तु देवा भवन्ति GROGRAMEANALS For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy