SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ A वैमानिक प्रकीर्णकद- कमणे तेर्सि पडिवाओ होइ नायचो ॥ २४८ ॥ ११७६ ॥ कल्लाणफलविवागा सच्छंदविउवियाभरणधारी। शकेदा आभरणबसणरहिया हवंति सामावियसरीरा ॥ २४९ ॥ ११७७ ॥ बत्तुलसरिसवरूवा देवा इकम्मि ठिइ देवमासावेन्ट विसेसम्मि । पञ्चग्गऽहीणमहिमा ओगाहणवण्णपरिमाणा ॥ २५०॥११७८ ॥ किण्हा नीला लोहिय हालिद्दा नाचगाहप हालिदादादिवर्णसुकिला विरायंति। पंचसए उषिद्धा पासाया तेसु कप्पेसु ॥ २५१ ॥ ११७९॥ तत्थासणा बहुविहा सय- नम् ॥ ९२॥ |णिज्जा मणिभत्तिसयविचित्सा । विरइयवित्थडभूसा रयणामयदामलंकारा ॥ २५२ ॥ १९८०॥ छच्चीस जोय णसयाई पुढवीणं ताण होइ बाहलं । सणंकुमारमाहिदे रयणविचित्ता य सा पुढवी ॥ २५३ ॥ १९८१॥ तत्थ य नीला लोहिय हालिद्दा सुकिला विरायंति । छच्च सए उविद्धा पासाया तेसु कप्पेसु॥२५४॥११८२॥ तत्थ विमाणा बहुविहा० (२४२)॥२५५॥११८३॥ पण्णावीसं जोअणसयाई पुढवीण होइ बाहलं । बंभयलंतय| सर्वेऽपि । भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः ।। २४८ ॥ कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः । आभरणवसन रहिता भवन्ति स्वाभाविकशरीराः ॥ २४९ ।। वृत्तसर्पपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यमा अहीनमहिमावगाहवर्णपरिणामाः |॥ २५० ॥ कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराजन्ते । पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु ॥ २५१ ॥ तत्रासनानि वहुवि धानि शयनीयानि मणिभक्तिशतविचित्राणि । विरचितविस्तृतभूपाणि रबमयदामालंकाराणि ।। २५२ ॥ पडिशतिर्योजनशतानि पृथ्वीनां |तयोः भवति बाहल्यम् । सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी ॥ २५३ ॥ तत्र च नीला लोहिता हारिद्राः शुक्ला विराजन्ते । ४ ॥९२ ॥ लापट्न शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु ॥ २५४ ॥ तत्र विमानानि बहुविधानिः ॥ २५५ ॥ पंचविंशतिर्योजनानि पृथ्वीनां भवति | AAAAAACHA Jan Educati o n For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy