SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कप्पे रयणविचित्ता य सा पुढवी ॥ २५६ ॥११८४ ।। तत्थ विमाणा बहुविहा० ॥ २७ ॥ ११८५ ॥ लोहिय-18 हालिद्दा पुण सुक्किलवण्णा य ते विरायंति । सत्तसए उबिद्धा पासाया तेसु कप्पेसु ॥ २५८ ॥ ११८६ ॥ चउ|वीसं जोयणसयाई पुढवीण होइ बाहलं । सुक्के य सहस्सारे रयणविचित्ता य सा पुढवी ।। २५९ ॥११८७॥ | तत्थ विमाण बहुविहा०॥ २६० ॥११८८ ॥ हालिदभेयवण्णा सुकिलवण्णा य ते विरायंति । अट्ट य ते उ-18 विद्धा पासाया तेसु कप्पेसुं॥२६१ ॥११८९॥ तत्थासणा बहुविहा०॥२६२॥११९०॥ तेवीसं जोयणसयाई | पुढवीणं [उण] तासिं होइ बाहल्लं । आणयपाणयकप्पे आरणचुए [रयण]विचित्ता उ सा पुढवी ॥२६३ ।। ॥ ११९१ ।। तत्थ विमाणा बहुविहा०॥ २६४ ॥११९२ ॥ संखंकसनिकासा सवे दगरयतुसारसिरिवण्णा। नव य सए उविद्धा पासाया तेसु कप्पेसुं॥२६५ ॥ ११९३ ।। बावीसं जोयणसयाई पुढवीणं तासिं होइ बाहुल्यं । ब्रह्मलान्तककल्पयो रत्नविचित्रा च सा पृथ्वी ।। २५६ ॥ तत्र विमानानि० ।। २५७ ॥ लोहिता हारिद्राः पुनः शुक्लवर्णास्ते विराजन्ते । सप्त शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु ॥ २५८ ॥ चतुर्विशतिर्योजनशतानि पृथ्ळ्या भवति वाहल्यम् । शुक्रसहस्रारयोः रत्नविचित्रा च सा पृथ्वी ॥ २५९ ॥ तत्र विमानानि बहुविधानि० ॥ २६० ॥ हारिद्रभेदवर्णाः शुक्लवर्णाश्च ते विराजन्ते । अष्टौ च योजनशतान्युद्विद्धाः प्रासादास्तयोः कल्पयोः ।। २६१ ॥ तत्रासनानि बहुविधानि० ॥ २६२ ।। त्रयोविंशतिर्योजनशतानि पृथ्वीनां तासां | पुनर्भवति बाहल्यम् । आनतप्राणतकल्पयोरारणाच्युतयोश्च रत्नविचित्रा तु सा पृथ्वी ।।२६३॥ तत्र विमानानि बहुविधानि० ।। २६४ ॥ शङ्खाङ्कसन्निकाशाः सर्वे दकरजस्तुषारसदृग्वर्णाः । नव च शतान्युद्विद्धाः प्रासादास्तयोः कल्पयोः ॥२६५।। द्वाविंशतिर्योजनशतानि पृथ्वीनां ANGRESMADARASAROKAR 22-56-06-0-5600-560 Jan Education r ational For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy