SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकद शके ९ दे वेदस्तवे ॥ ९१ ॥ Jain Education International सओ ए जो जस्स । तं सुंदरि ! वण्णेऽहं अहक्षमं आणुपुवीए ॥ २३३ | ११६१ ॥ सोहम्मीसाण पढमं दुतं १ वैमानिका|च सणकुमारमाहिंदा । तथं च पंभलेतग सुधासहस्सारय चउस्थि ॥ २३४ ॥ ११६२ ॥ आणयपाणयकप्पे देवा नामवधिः पासति पंचमिं पुढषिं । तं चैव आरणचुप ओहियनाणेण पासति ॥ २३५ ॥। ११६३ ॥ छट्ठि हिट्टिममज्झिमगेविया सत्तमिं च उचरिल्ला । संभिन्नलोगमालि पासंति अणुतरा देवा ॥ २३६ ॥ ११६४ ॥ संखिखजोयणा खलु देवाणं अद्धसांगरे कणे । तेन परमसंखिज्जा जहन्नयं पनवीसं तु ॥ २३७ ॥। ११६६ || तेण परमसंखिज्जा | तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उद्धं तु सकप्पधूभाई ॥ २३८ ॥। ११६६ ॥ नेरइयदेवतित्थंकरा य ओहिस्सबाहिरा हुति । पासंति सबओ खलु सेसा देसेण पाति ॥ २३९ ॥। ११६७ ॥ ओहिन्नाणे विसओ एसो मे वणिओ समासेणं । पाहलं उच्चत्तं विमाणवन्नं पुणो वुच्छं ॥ २४० ॥। ११६८ । सत्तावीसं सौधर्मेशानाः प्रथमां द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शुक्रससारकाच चतुर्थीम् ॥ २३४ ॥ आनतप्राणतकुल्पयोर्देवाः पश्यन्ति पञ्चमीं पृथ्वीम् । तामेवारणाच्युता अवधिज्ञानेन पश्यन्ति ॥ २३५ ॥ षष्ठीं अधस्तनमध्यमत्रैवेयकाः सप्तमीं | चोपरितनाः । संपूर्णलोकनालिकां पश्यन्यनुत्तरा देवाः ।। २३६ ।। देवानामूनेऽर्धसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः पचविंशतिं ( पश्यन्ति ) ॥ २३७ ॥ ततः परेऽसंख्येया द्वीपाः सागराचैव तिर्यक् । उपरितना बहुकं ऊर्ध्वं तु स्वकल्पस्तूपान् ।। २३८ ।। नैरयिकदेवतीर्थंकराश्चावधेरवाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ २३९ ॥ धिज्ञाने विषय एष मया वर्णितः समासेन । वाहल्यं उच्चत्वं विमानवर्ण पुनर्वक्ष्ये ॥ २४० ॥ सप्तविंशतिर्योजनशतानि पृथ्वीनां तयोः अव- ४ ।। ९९ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy