SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सत्वं अमग्ग(गृह)माणेणं । जं किंचि कयमकजं आलोए तं जहावत्तं ॥२३२॥ १४६७ ॥ सर्व पाणारंभ पच्चक्खामित्ति अलियवयणं च । सवं अदिन्नदाणं अब्बंभपरिग्गहं चेव ॥ २३३ ॥ १४६८॥ सवं च असणपाणं चउविहं जा य बाधिरा उपही। अभितरं च उवहिं जावजीवं वोसिरामि ॥ २३४ ॥ १४६९ ।। कतारे दुभिक्खे आयंके वा महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥ २३५॥ १४७० ॥ रागेण व दोसेण व परिणामेण व न दृसियं जं तु । तं खलु पञ्चक्खाणं भावविसुदं मुणेयचं ॥२३६॥१४७१।। पीयं थणअच्छीरं सागरसलिलाउ बहुयरं हुज्जा। संसारे संसरंतो माऊणं अन्नमन्नाणं ॥२३७॥१४७२॥ नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वाऽवि ॥२३८॥१४७३॥ चुलसीई किर लोए जोणीणं पमुह सयसहस्साई । इक्किमि य इत्तो अणंतखुत्तो समुप्पन्नो ॥ २३९ ॥ सर्वमगूहुयता। यत्किचिदपि अकार्य कृतं तद्यथावृत्तमालोचयेत् ।। २३२ ॥ सर्व प्राणारम्भं प्रत्याख्यामीति चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिप्रहं चैव १। २३३ ॥ सर्व च अशनपानं चतुर्विधः यश्च बाह्योपधिः (त)। अब्भ्यन्तरं च उपधिं यावज्जीवं व्युत्मजामि ॥ २३४ ॥ कान्तारे दुर्भिक्षे आतके वा महति समुत्पन्ने । यत्पालितं न भग्नं तत् (प्रत्याख्यानं) जानीहि पालनाशुद्धम् ॥२३५।। रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ।। २३६ ॥ पीतं स्तनक्षीरं सागरसलिलाद् । बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम् ॥ २३७॥ नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । संसारे संसरन गायत्र न जातो मृतो वाऽपि ॥२३८।। चतुरशीतिः किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्रेतोऽनन्तकृत्वः समुत्पन्नः ॥२३॥ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy