SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही - ॥१११॥ C+ SCANCAKACIDCOCAKRA आलोयवं मायं मुत्तूण निस्सेसं ॥ २२४॥१४५९॥ सुबहुंपि भावसल्लं आलोएऊण गुरुसगासम्मि । निस्सल्लो| ममत्वादि संथारं उवेइ आराहओ होइ ॥ २२५॥१४६०॥ अप्पपि भावसल्लं जे णालोयंति गुरुसगासम्मि । धंतंपि त्यागः सुयसमिद्धा न हु ते आराहगा हुंति ॥२२६॥१४६१॥ नवि तं विसंच सत्थं च दुप्पउत्तो व कुणइ वेयालो। भावशजंतं व दुप्पउत्तं सप्पो व पमायओ कुविओ ॥ २२७ ॥ १४६२॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टका- W ल्यो द्धारः लम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ २२८ ॥ १४६३ ॥ तो उद्धरंति गारवरहिया मूलं पुणन्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ २२९॥१४६४॥ कयपावोऽवि मणूसो आलोइय निदिय गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ २३० ॥ १४६५ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरियचं अणवत्थपसंगभीएणं ॥ २३१॥१४६६॥ दसदोसविप्पमुकं तम्हा मुक्त्वा निःशेषाम् ।। २२४ ॥ सुबह्वपि भावशल्यमालोच्य गुरुसकाशे । निःशल्यः संस्तारकमुपैति (यः सः) आराधको भवति ॥२२५॥ अल्पमपि भावशल्यं ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव त आराधका भवन्ति ॥ २२६ ।। नैव तत् विषं च शस्त्रं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सो वा प्रमादतः कुपितः ।। २२७ ॥ यत्करोति भावशल्यं अनुद्धृतं उत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ।। २२८ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदान |च ॥ २२९ ॥ कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ २३०॥ ॥११॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनवस्थाप्रसङ्गभीतेन ।। २३१ ॥ दशदोषविषमुक्कं तस्मात् + + CA COMC459 JanEducation inimational For P onal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy