SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥ २१७ ॥१४५२॥ एगो सयंकडाइं आया मे नाणदंसणवलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा भावा ॥ २१८ ॥ १४५३ ॥ पत्ताणि दुहसयाई संजोगस्सा(वसा)णुएण जीवेणं । तम्हा अंणतदुक्खं चयामि |संजोगसंबंधं ॥ २१९ ॥१४५४ ॥ अस्संजममण्णाणं मिच्छत्तं सबओ ममत्तं च । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ २२० ॥१४५५ ॥ परिजाणे मिच्छत्तं सचं अस्संजमं अकिरियं च । सत्वं चेव ममत्तं चयामि सवं च खामेमि ॥ २२१ ॥ १४५६ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमि | उवडिओ सबभावेणं ॥ २२२ ॥ १४५७॥ उप्पन्ना उप्पन्ना माया अणुमग्गओ निहंतवा । आलोयणनिंदणगरिहणाहिं न पुणोत्ति या बिइयं ॥ २२३ ॥ १४५८ ॥ जह बालो जंपतो कजमकजं च उज्जयं भणइ । तं तह 8 ACACAKACRACKMAN द्धाः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्यामि आगमिष्यद्भ्यः ॥ २१७ ॥ एकः स्वयं कृतानि (भुङ्के) आत्मा मे ज्ञानदर्शन|वलक्षः । संयोगलक्षणाः खलु शेषा पासा भावाः ॥ २१८ ।। प्राप्तानि दुःखशतानि संयोगवशानुगेन जीवेन । तस्मादनन्तदुःखं त्यजामि| संयोगसम्बन्धं ।। २१९ ।। असंयममज्ञानं मिथ्यात्वं सर्वेषु जीवेषु अजीवेषु च ममत्वं तन्निन्दामि तच गहें ॥ २२० ॥ परिजानामि मिथ्यात्वं सर्वमसंयममक्रियां च । सर्वमेव ममत्त्वं त्यजामि सर्वच क्षमयामि ।। २२१ ॥ यान् मम जानन्ति जिना अपराधान् येषु २ | स्थानेषु ताँस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ २२२ ॥ उत्पन्ना स्त्पन्ना माया अनुमार्गतो निहन्तव्या । आलोचननिन्दनागर्हाभिः न पुनरिति च द्वितीयम् ।। २२३ ॥ यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तत्तथा आलोचयितव्यं मायां
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy