SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अणुत्तरगईणं । सन्वेसि च जिणाणं सिद्धाणं संजयाणं च ॥ २१० ॥१४४५ ॥ ज किंचिवि दुचरियं तमहं पइण्णय . प्रमादत्यादसए १० निंदामि सबभावणं । सामाइयं च तिविहं तिविहेण करेमऽणागारं ।। २११ ॥ १४४६ ॥ अभितरं च तहगः उपध्यामरणसबाहिरं च उवहीं सरीर साहारं । मणवयणकायतिकरणसुद्धोऽहं मित्ति पकरेमि ॥ २१२ ॥१४४७ ॥ बंधपओ-18 दित्यागः माही हरिसं रइमरई दीणयं भयं सोगं । रागद्दोस विसायं उस्सुगभावं च पयहामि ॥ २१३ ॥१४४८ ॥ रागेण द्र आत्माव दोसेण व अहवा अकयन्नुथा पडिनिवेसेणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ।। २१४॥ ॥११०॥ लंबनं 10॥१४४९ ॥ सवेसु य दवेसु य उवडिओ एस निम्ममत्ताए। आलंबणं च आया दंसणनाणे चरित्ते य॥२१॥ ॥१४५० ॥ आया पच्चखाणे आया मे संजमे तवे जोगो। जिणवयणविहिविलग्गो अवसेसविहिं तु दंसेहि ||॥ २१६ ॥ १४५१॥ मूलगुण उत्तरगुणा जे मे नाराहिया पमाएणं । ते सवे निंदामि पडिक्कमे आगमिस्साणं प्रणामं तीर्थकरेभ्यः अनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥ २१ ॥ यकिंचिदपि दुश्चरितं तदहं निन्दामि | सर्वभावेन । सामायिकं च त्रिविधं त्रिविधेन करोम्यनाकारं ॥ २११ ॥ अभ्यन्तरं च तथा बाह्यं च उपधिं शरीरं साहारं (व्युत्सृज्य)।। मनोवचनकायैः त्रिकरणशुद्धोऽहं प्रकरोमि (मैत्री ) इति ॥२१२॥ बन्धं प्रद्वेषं हर्प रतिमरति दीनतां भयं शोकं । रागद्वेषौ विपादं उत्सुक-IN भावं च प्रजहामि ।। २१३ ।। रागेण वा द्वेपेण वा अथवा अकृतज्ञतया प्रतिनिवेशेन यो मया किश्चिदपि भणितः तमहं त्रिविधेन क्षम-17 यामि ।। २१४ ॥ सर्वेषु च द्रव्ये पु च निर्ममत्वाय एष उपस्थितः (मम)। आलम्वनं चात्मा दर्शनज्ञाने चारित्रं च ॥ २१५ ॥ आत्मा ॥११०॥ प्रत्याख्यानं आत्मा मे संयमस्तपः योगः । जिनवचनदिधिविलग्नः अवशेषविधि तु दर्शय ।। २१६ ।। मूलगुणा उत्तरगुणा ये मया नारा RAGIRIRECAMERICA Jan Education remation For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy