SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पडण्णयदसए १० मरणस प्रत्याख्यानं भवभावना पंडितमरणं माही ॥११२॥ COCCALCORRC ॥१४७४ ॥ उडमहे तिरियम्मि य मयाणि बालमरणाणिऽणताणि । तो ताणि संभरंतो पंडियमरणं मरीहामि ॥ २४० ॥१४७५ ॥ माया मित्ति पिया मे भाया भजत्ति पुत्त धूया य । एयाणिऽचिंतयंतो पंडियमरणं मरीहामि ॥ २४१॥१४७६ ।। मायापिइबंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिनिवासीहिं न य ते ताणं च सरणं च ॥ २४२॥ १४७७ ॥ इको जायइ मरद इको अणुहवइ दुक्कयविवागं । इको अणुसरइ जीओ जरमरणचउग्गईगुविलं ॥२४३ ॥ १४७८॥ उच्वेवणयं जम्मणमरणं नरएसु वेयणाओ य। एयाणि संभरंतो पंडियमरणं मरीहामि ॥ २४४ ॥ १४७९ ॥ इकं पंडियमरणं छिंदइ जाईसयाणि बहुयाणि । तं मरणं मरियवं जेण मओ सुम्मओ (मुक्कओ) होइ ॥ २४५ ॥१४८० ॥ कइया णु तं सुमरणं पंडियमरणं जिणेहि |पण्णत्तं । सुद्धो उद्वियसल्लो पाओवगमं मरीहामि ॥ २४६ ॥१४८१ ॥ संसारचक्कवाले सत्वेऽवि य पुग्गला ऊर्द्धमधस्तिरश्चि च मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ २४० ॥ माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ २४१ ।। मातापितृबन्धुभिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ २४२ ॥ एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति | |जीवो जरामरणचतुर्गतिगुपिलं (भवम् ) ॥ २४३ ॥ उद्वेजकं जन्ममरणं नरकेपु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥२४४।। एक पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः (मुक्तः ) भवति ॥ २४५ ॥ कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ।। २४६ ॥ संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः । ACADAIN ॥११२॥ Jan Education i www.jainelibrary.org For Personal Private Use Only n
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy