SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कल्पेषु विमानाः स्थितिः प्रकीर्णकद- याइं चउसुवि एएसु कप्पेसु ॥ १७३ ॥ ११०१॥ एयाइ विमाणाझं कहियाई जाई जत्थ कप्पम्मि । कप्पवईशके ९ दे- णवि सुंदरि! ठिईविसेसे निसामेहि ॥ १७४ ॥ ११०२॥ दो सागरोवमाई सकस्स ठिई महाणुभागस्स । वेन्दस्तवे साहीया ईसाणे सत्तेव सणंकुमारम्मि ॥ १७५ ॥११०३ ॥ माहिंदे साहियाई सत्त दस चेव बंभलोगम्मि । ॥८७॥ चउदस लंतइ कप्पे सत्तरस भवे महासुके ॥ १७६ ॥ ११०४ ॥ कप्पम्मि सहस्सारे अट्ठारस सागरोवमाई ठिई । एगूणाऽऽणयकप्पे वीसा पुण पाणए कप्पे ॥ १७७ ॥ ११०५॥ पुण्णा य इकवीसा उदहिसनामाण आरणे कप्पे । अह अचुयम्मि कणे बावीसं सागराण ठिई ॥ १७८ ॥ ११०६ ॥ एसा कप्पवईणं कप्पठिई वपिणया समासेणं । गेविवऽणुत्तराणं सुण अणुभागं विमाणाणं ॥ १७९॥ ११०७॥ तिण्णेव य गेविजा हहिहिल्ला मज्झिमा य उवरिल्ला। इक्किक्कंपिय तिविहं नव एवं हुंति गेविजा ॥१८०॥११०८॥ सुदंसणा अमोहा य, आरणाच्युतयोस्त्रीणि । सप्त विमानशतानि चतुर्वपि एतेषु कल्पेषु ।। १७३ ।। एतानि विमानानि कथितानि यानि यत्र कल्पे । कल्पप|तीनामपि सुन्दरि! स्थितिविशेषान् निशमय ।। १७४ ॥ द्वे सागरोपमे शक्रस्य स्थितिमहानुभागस्य । साधिके ईशाने सप्तैव सनत्कुमारे ॥ १७५ ॥ माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके । चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुके ।। १७६ ॥ कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थितिः । एकोनविंशतिरानतकल्पे विंशतिः पुनः प्राणते कल्पे ॥ १७७।। पूर्णा एकविंशतिः उदधिसनाम्नां आरणे कल्पे । अथाच्युते कल्पे द्वाविंशतिः सागरोपमाणां स्थितिः ॥ १७८ ॥ एपा कल्पपतीनां कल्पस्थितिर्वर्णिता समासेन । अवेयकानुत्तराणां शृणु अनुभागं विमानानां ।। १७९ ॥ त्रीम्येव प्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति SAMACROSAROKASEX ॥८७॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy