SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ RECENSA सुप्पवुद्धा जसोधरा । वच्छा सुवच्छा सुमणा, सोमणसा पियदसणा ॥ १८१ ॥ ११०९ ॥ एक्कारसुत्तरं हेहिमए सत्तुसरं च मज्झिमए । सयमेगं उपरिमए पंचेव अणुसरविमाणा ॥ १८२ ॥१११० ॥ हेहिमगेविजाणं तेवीसं सागरोवमाई ठिई। इकिकमारुहिज्जा अहहिं सेसेहिं नमियंगी ! ॥ १८३ ॥ ११११ ॥ विजयं च वेजयंत |जयंतमपराजियं च योद्धछ । सबट्ठसिद्धनाम होइ चउण्हं तु मज्झिमयं ॥१८४॥१११२॥ पुत्वेण होइ विजयं दाहिणओ होइ वेजयंतं तु । अवरेणं तु जयंतं अवराइयमुत्तरे पासे ॥ १८५॥१११३ ॥ एएसु विमाणेसु उ तित्तीसं सागरोवमाई ठिई । सबसिद्धनामे अजहन्नुक्कोस तित्तीसा ॥ १८६ ॥ १११४ ॥ हिडिल्ला उवरिल्ला दो दो |जुयलऽद्धचंदसंठाणा। पडिपुण्णचंदसंठाणसंठिया मज्झिमा चउरो ॥ १८७ ॥१११५॥ गेविजाऽऽवलिसरिसा A CACASSES प्रैवेयकाणि ॥ १८० ॥ सुदर्शनः अमोघः सुप्रबुद्धो यशोधरः । वक्षाः सुवक्षाः सुमनाः सौमनसः प्रियदर्शनः ॥ १८१ ॥ अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च मध्ये । शतमेकं उपरितने पंचैवानुत्तरविमानानि ॥ १८२ ॥ अधस्तनाधस्तनप्रैवेयकानां त्रयोविं| शतिः सागरोपमाणि स्थितिः । एकैकं वर्धयेत् अष्टसु शेषेषु नमितांगि! ॥ १८३ ॥ विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं । सर्वार्थसिद्धनाम भवति चतुर्णा तु मध्यमं ॥ १८४ ।। पूर्वस्या भवति विजयं दक्षिणतो भवति वैजयंतं तु । अपरस्यां तु जयन्तं अपरा| जितमुत्तरे पार्श्वे ॥ १८५ ॥ एतेषु विमानेषु तु त्रयस्त्रिंशत् सागरोपमाणि स्थितिः । सर्वार्थसिद्धनाम्नि अजघन्योत्कृष्टा त्रयस्त्रिंशत्सागरो|पमाणि ॥१८६॥ अधस्तने उपरितने च द्वे द्वे युगले अर्धचन्द्रसंस्थाने । प्रतिपूर्णचन्द्रसंस्थानसंस्थिता मध्यमाश्चत्वारः (कल्पाः.) ॥१८॥ For Personal Private Use
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy