SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ORGABADMAAGRICAX द्र ॥६० ॥९८८ ॥ इकाइ विजुयाए जंबुद्दीवं हरी पकासिज्ज । तं चेव समहरेगं हरिस्सहे होइ बोद्धवं ॥ ६१॥ ॥९८९ ॥ इकाइ अग्गिजालाइ जंबुद्दीवं डहिज्ज अग्गिसिहो । तं चेव समइरेगं माणवए होइ बोद्धवं ॥ ६२॥ ॥ ९९० ॥ तिरियं तु असंखिज्जा दीवसमुद्दा सएहिं रूवेहिं । अवगाढाउ करिज्जा सुंदरि। एएसि एगयरो ॥ ६३ ॥ ९९१ ॥ पभू अन्नयरो इंदो जंबुद्दीवं तु वामहत्थेण । छत्तं जहा धरिजा अन्नयओ मंदरं घिन्तुं ॥४॥ ॥ ९९२॥ जंबुद्दीवं काऊण छत्तयं मंदरं व से दंडं । पभू अन्नयरो इंदो एसो नसिं बलविसेसो ॥६५॥९९३॥ एसा भवणवईणं भवठिई पन्निया समासेणं । सुण वाणमंतराणं भवणवईआणुपुवीए ॥ ६६ ॥ ९९४ ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधवा अट्टविहा वाणमंतरिया ॥६७॥ ॥ ९९५ ॥ एए उ समासेणं कहिया भे वाणमंतरा देवा । पत्तेयंपि य वुच्छं सोलस इंदे महिड्डीए ॥६॥९९६ ॥ कम् ॥ ६० ॥ एकया विद्युता जम्बूद्वीपं हरिः प्रकाशयेत् । तमेव समतिरेक हरिसहे भवति वोद्धव्यः ॥ ६१ ॥ एकयाऽग्निज्वालया जम्बूद्वीपं दहेदग्निशिखः । तमेव समतिरेकं माणवके भवति बोद्धव्यः ॥ ६२॥ तिर्यक् तु असङ्ख्येयान द्वीपसमुद्रान् स्वकै रूपैः । अवगाढान् कुर्यात् सुन्दरि! एतेषामेकतरः ॥ ६३ ॥ प्रभुरेकतर इन्द्रो जम्बूद्वीपं तु वामहस्तेन । छत्रं यथा धर्तुमन्यतो मन्दरं ग्रहीतुम् ॥ ६४ ॥ जम्बूद्वीपं कर्तुं छत्रं मन्दरं च तस्य दण्डम् । प्रभुरन्यतर इन्द्र एष तेषां बलविशेषः ॥ ६५ ॥ एषा भवनपतीनां भवनस्थितिर्वर्णिता समासेन | शृणु व्यन्तराणां भवनपत्यानुपूर्त्या ॥ ६६ ॥ पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः। महोरगाश्च गान्धर्वा अष्टविधा व्यन्तराः ॥ ६७ ।। एते तु समासेन कधिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान् Jan Educati o n For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy