SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ र्णकेषु ८गणिविद्यायां ॥७९॥ विसओ भरे जे ॥५२॥९८०॥ तं चेव समइरेगं बलिस्स बहरोयणस्स बोद्धषं । असुरेहिं असुरकण्णाहिं भवनपतिः तस्स विसओ भरेउं जे ॥५३॥९८१॥ धरणोवि नागराया जंबुद्दीचं फडाइ-छाइज्जा । तं व सैमहरेगं 8 भवनभूयाणंदे य योद्धचं ॥५४॥९८२॥ गुरुलोऽवि वेणुदेवो जंबुद्दीवं छइज्ज पक्खेणं । तं चेव समहरेगे घेणुदा स्थितिः लिम्मि बोद्धवं ॥५५॥९८३ ॥ पुण्णोवि जंबुदीवं पाणितलेणं छइज्ज इक्केणं । तं चेव समइरेगं हबह वसिहेवि बोद्धवं ॥५६॥९८४ ॥ इकाइ जलुम्मीए जंबुद्दीवं भरिज जलकंतो। तं चेव समइरेगं जलप्पभे होइ बोद्धवं ॥ ५७ ॥ ९८५॥ अमियगइस्सवि विसओ जंबुद्दीवं तु पायपण्हीए । कंपिज निरवसेसं इयरो पुण तं समइरेगं ॥५८॥९८६ ॥ इकाइ वायुगुंजाइ जंबुद्दीवं भरिज वेलंबो। तं चेव समइरेगं पभंजणे होइ बोद्धछ | ॥ ५९॥९८७ ॥ घोसोऽधि जंबुदीवं सुंदरि! इफेण थणियसदेणं । पहिरीकरिज सर्व इयरो पुण तं समइरेगं विषयः ॥ ५२ ॥ स एव समतिरेको वलेवैरोचनस्य वोद्धव्यः । असुरैरसुरकन्याभिर्भर्तु तस्य विषयः ॥ ५३ ॥ धरणोऽपि नागराजो |जम्बूद्वीपं फणेनाच्छादयेत् । तमेव समति रेकं भूतानन्दे च बोद्धव्यः ॥ ५४॥ गरुडोऽपि वेणुदेवो जम्बूद्वीपमाच्छादयेत् पक्षण । तमेव समतिरेके वेणुदालौ बोद्धव्यः ।। ५५ ॥ पूर्णोऽपि जम्बूद्वीपं पाणितलेनाच्छादयेदेकेन । तमेव समतिरेकं भवति बशिष्टेऽपि योद्धव्यः C॥५६॥ एकया जलोा जम्बूद्वीपं भरेजलकान्तः । तमेव समतिरेकं जलप्रभे भवति बोद्धव्यः ॥ ५७ ॥ अमितगतेरपि विषयो जम्बू| द्वीपं तु पादपाणिना । कम्पयेन्निरवशेषमितरः पुनस्तं समतिरेकम् ।। ५८ ॥ एकया वातगुञ्जया जम्बूद्वीपं भरेद्वेलम्बः । तमेव समति- | ॥७९॥ र प्रभञ्जने भवति बोद्धव्यः ।। ५९ ॥ घोपोऽपि जम्बूद्वीपं सुन्दरि ! एकेन सनितशब्देन । बधिरीकुर्यात्सर्वमितरः पुनस्तं समत्तिरे JainEducation.nimational For Personal Private Use Only www.janelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy