SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ AACADRAKAX ॥४४॥९७२ ॥ पंचग्गमहिसीओ चमरबलीणं हवंति नायचा । सेसयभवणिंदाणं छच्चेव य अग्गमहिसीओ ॥४५॥९७३ ॥ दो चेव जंबुदीवे चत्तारि य माणुसुत्तरे सेले । छवारुणे समुद्दे अट्ट य अरुणम्मि दीवम्मि ॥४६॥ ९७४ ॥ जनामए समुद्दे दीवे वा जंमि हुँति आवासा। तन्नामए समुद्दे दीवे वा तेसि उप्पाया ॥४७॥ ॥९७५ ॥ असुराणं नागाणं उदहिकुमाराण हुंति आवासा । वरुणवरे दीवम्मी तत्थेव य तेसि उप्पाया ॥४८॥९७६ ॥ दीवदिसाअग्गीणं थणियकुमाराण हुंति आवासा। अरुणवरे दीवम्मि य तत्थेव य तेसि उप्पाया ॥४९॥९७७ ॥ वाउसुवर्णिणदाणं एएसिं माणुसुत्तरे सेले । हरिणो हरिप्पहस्स य विजुप्पभमालवंतेसु ॥५०॥ ९७८ ॥ एएसिं देवाणं बलवीरियपरक्कमो अ जो जस्स । ते सुंदरि! वण्णेहं अहकम आणुपुबीए ॥५१॥ ९७९ ॥ जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहिं असुरकण्णाहि तस्स | पतिव्यन्तरज्योतिष्काणां सामानिकाः ॥ ४४ ॥ पञ्चाममहिष्यश्चमरबलिनोः भवन्ति ज्ञातव्याः । शेषभवनेन्द्राणां पट् चैव चाप्रमहिष्यः ॥ ४५ ॥ द्वावेव जम्बूद्वीपे चत्वारश्च मानुषोत्तरे शैले । पड़ वारुणे समुद्रे अष्टौ चारुणे द्वीपे ॥ ४६॥ यन्नामके समुद्रे द्वीपे वा यस्मिन् भवन्त्यावासाः । तन्नामके द्वीपे समुद्रे वा तेषामुत्पातपर्वताः ।। ४७ ॥ असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः । वरुणवरे द्वीपे तत्रैव च तेषामुत्पाताः ॥ ४८ ।। द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः। अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः ॥४९ ।। वायुसुपर्णेन्द्राणामेतेषां मानुषोत्तरे शैले । हरेहरिप्रभस्य च विद्युत्प्रभमाल्यवतोः ॥५०॥ एतेषां देवानां बलवीर्यपराक्रमश्च यो यस्य । तं सुन्दरि! वर्णयेऽहं यथाक्रममानुपूर्ध्या ।। ५१ ॥ यावच्च जम्बूद्वीपो यावच्च चमरस्य चमरचञ्चा । असुरैरसुरकन्यामिर्भर्नु तस्य च.स.१४ www.jainelibrary.org Jan Education main For Pooral Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy