SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ | चमरादि भवनादि प्रकीर्णकद- देवा भवणवई वरतरुणीगीयवाइयरवेणं । निच्चसुहिया पमुइया गयंपि कालं न याति ॥ ३८॥९६६॥ चमरे शके ९ दे- धरणे तह वेणुदेव पुण्णे य होइ जलकंते । अमियगई वेलंबे घोसे हरी अ अग्गिसिहे ॥ ३९॥९६७॥ कण- वेन्दस्तवेगमणिरयणथूभियरम्माइं सवेड्याई भवणाई । एएसिं दाहिणओ सेसाणं दाहिणे(उत्तरे)पासे ॥४॥९६८॥ चउतीसा चोयाला अट्टतीसं च सयसहस्साई । चत्ता पन्नासा खलु दाहिणओ हुंति भवणाई ॥४१॥९६९॥ ॥७८॥ तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छत्तीसा छायाला उत्तरओ हुँति भवणाई ॥४२॥ ९७०॥ भवणविमाणवईणं तायत्तीसा य लोगपाला य । सबेसिं तिन्नि परिसा समाणचउगुणायरक्खा उ ॥४३॥ ॥९७१ ॥ चउसट्ठी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवइवाणमंतरजोइसियाणं च सामाणे CAMERCASSAURUCAAMKARICA तानि द्वारवराणि । धूपघटिकाकुलानि काञ्चनदामोपनद्धानि ।। ३७ ।। यत्र देवा भवनपतयो वरतरुणीगीतवादितरवेण । नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ ३८॥ चमरो धरणस्तथा वेणुदेवः पूर्णश्च भवति जलकान्तः । अमितगतिलम्बो घोषो हरिश्वाग्निशिखः ॥ ३९ ॥ कनकमणिरत्रस्तूपिकारम्याणि सवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पाः ॥ ४० ॥ चतुर्विशत् चतुश्चत्वारिंशत् अष्टत्रिंशच शतसहस्राणि । चत्वारिंशत् पञ्चाशत् खलु दक्षिणस्यां भवन्ति भवनानि ।। ४१ ॥ त्रिंशत् चत्वारिंशत चतुर्विंशश्चैव शतसहस्राणि । पत्रिंशत् पट्चत्वारिंशत् उत्तरस्यां भवन्ति भवनानि ।। ४२ ।। भवनविमानपतीनां त्रायविंशाश्च लोकपा-IDI॥ ७८ ॥ लाश्च । सर्वेषां तिस्रः पर्षदः सामानिक चतुर्गुणा आत्मरक्षाः ॥ ४३ ॥ चतुःपष्टिः पष्टिः खलु पट् च सहस्राणि तथैव चत्वारि । भवन Jan Education in For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy