SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उत्तरेण इंदा बलि पमुत्तूण सेसया भणिया । पलिओवमाई दुण्णि उ देसूणाई ठिई तेसिं ॥३०॥ ९५८॥ एसोवि ठिइविसेसो सुंदररूवे! विसिहरूवाणं । भोमिजसुरवराणं सुण अणुभागो सुनयराणं ॥३१॥९५९॥ जोअणसहस्समेगं ओगाहिनूण भवणनगराई । रयणप्पभाइ सधे इकारस जोअणसहस्से ॥ ३२॥९६०॥ अंतो चउरंसा खलु अहियमणोहरसहावरमणिज्जा । बाहिरओऽविय वहा निम्मलवइरामया सवे ॥३॥९६१॥ उक्किनंतरफलिहा अभितरओ उ भवणवासीणं । भवणनगरा विरायंति कणगसुसिलिट्ठपागारा॥३४॥९६२॥ वरपउमकण्णियामंडियाहिं हिट्ठा सहावल?हिं । सोहिंति पठाणेहिं विविहमणिभत्तिचित्तेहिं ॥३५॥९६३॥ चंदणपयट्टिएहि य आसत्तोस्सत्तमल्लदामहि । दारेहिं पुरवरा ते पडागमालाउरा रम्मा ॥ ३३ ॥९६४ ॥ अट्टेव जोयणाई उविद्धा हुँति ते दुवारवरा । धूमघडियाउलाई कंचणदामोवणद्धाणि ॥ ३७॥९६५ ॥ जहिं |पमं द्वपद्धं स्थितिरुत्कृष्टा तेषाम् ॥ २९ ॥ ये उत्तरत इन्द्रा बलिं प्रमुच्य शेषा भणिताः। पल्योपमे द्वे एव देशोने स्थितिस्तेपाम् ॥३०॥ एषोऽपि स्थितिविशेष सुन्दररूपे! विशिष्टरूपाणां । भौमेयसुरवराणां शृण्वनुभागं सुनगराणाम् ॥३१॥ योजनसहस्रमेकमवगाह्म भवननगराणि । रत्नप्रभायां सर्वाणि एकादश योजनसहस्राणि ॥ ३२ ॥ अन्तश्चतुरस्राणि खलु अधिकमनोहरस्वभावरमणीयानि । बाह्यतोऽपि वृत्तानि निर्मलवामयानि सर्वाणि ।। ३३ ।। उत्कीर्णान्तरपरिखा अभ्यन्तरतस्तु भवनवासिनाम् । भवननगराणि विराजन्ते सुश्लिष्टकनकप्राकाराः ।। ३४ ।। वरपद्मकर्णिकामण्डितामिरधः स्वभावटै।। शोभन्ते विविधमणिभक्तिचित्रैः प्रतिष्ठानैः ॥ ३५ ॥ चन्दनपदस्थितैरासकोसक्तमाल्यदाममिद्वारैः (शोभन्ते) तानि पुरवराणि पताकामालातुराणि रम्याणि ।। ३६ ॥ अष्टौ च योजनान्युद्विद्धानि भवन्ति RECCCCCCCCCX Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy