SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ |विवेग सज्झाए । अभितरं तवविहिं छ8 झाणं वियाणाहि ॥ १२८ ॥१३६३|| बारसविहम्मिवि तवे अभितरबाहिरे कुसलदिटे । नवि अस्थि नवि य होही सज्झायसमं तवोकम्मं ॥ १२९ ॥ १३६४ ॥ जे पयणुभत्तपाणा सुयहेऊ ते तवस्सिणो समए । जो अ तवो सुयहीणो बाहिरयो सो छुहाहारो ॥ १३० ॥१३६५ ॥ छदृढमदसमदुवालसेहिं अबहुसुयस्स जा सोही । तत्तो बहुतरगुणिया हविज जिमियस्स नाणिस्स ॥ १३१ ॥ १३६६ ॥ कल्लं कलंपि वरं आहारो परिमिओ अ पंतो अ । न य खमणो पारणए बहु बहुत्तरो बहुविहो होइ ॥ १३२ ॥ १३६७ ॥ एगाहेण तवस्सी हविज नत्थित्य संसओ कोइ । एगाहेण सुयहरो न होइ धंतपि तूरमाणो ।। १३३ ।। १३६८ ॥ सो नाम अणसणतवो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति ॥ १३४ ॥ १३६९ ॥ जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी वृत्त्यं प्रायश्चित्तं विवेकः स्वाध्यायः । अभ्यन्तरं तपोविधि षष्ठं ध्यानं विजानीहि ॥ १२८ ।। द्वादशविधेऽपि तपसि साभ्यन्तरवाह्ये कुशकालदृष्टे । नैवास्ति नापि च भविष्यति खाध्यायसमं तपःकर्म ॥ १२९ ।। ये प्रतनुभक्तपानाः श्रुतहेतोस्ते तपस्विनः समये । यथ तपः।। श्रुतहीनं बाह्यः स क्षुदाहारः ॥ १३० ।। षष्ठाष्टमदशमद्वादशरबहुश्रुतस्य या शुद्धिः । ततो बहुतरगुणिता भवेत् जिमितस्य ज्ञानिनः X॥१३१।। कल्ये कल्येऽपि वर आहारः परिमितश्च प्रान्तश्च । न च क्षपणस्य पारणके बहुः बहुतरो बहुविधो भवति ।।१३२।। एकेनाहा तपस्वी भवेत् नास्त्यत्र संशयः कश्चित् । एकेनाहा श्रुतधरो न भवति बाढमपि त्वरमाणः ।। १३३ ॥ तन्नाम अनशनतपो येन मनोऽमंदागलं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते ।। १३४ ॥ यदज्ञानी कर्म क्षपयति बहुकाभिर्वपकोटीभिः । नन ज्ञानी AMMARRORM
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy