SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ज्ञानाद्यु डण्णय-18॥१३०५ ॥ एवं एवद्वियस्सवि आलोएवं विसुद्धभावस्स । जं किंचिवि विस्सरियं सहसकारेण वा चकाट। आलोचदसए १० ॥ १२१ ॥ १३५६ ॥ आराहओ तहवि सो गारवपरिकुंचणामयविहणो । जिणदेसियस्स धीरो सहहगो मुत्ति-18 नादोषादि मरणस मग्गस्स ॥ १२२॥ १३५७ ॥ आकंपण १ अणुमाणण २ जंदिढे ३ वायरं ४ च सुहुमं ५ च । छन्नं ६ सद्दाउलगं माही ७ बहुजण ८ अवत्त ९ तस्सेवी ॥ १२३ ।। १३५८ ॥ आलोयणाइ दोसे दस दुग्गइवट्ठणा पमुत्तूणं । आलोइज्ज द्यमश्च सुविहिओ गारवमायामयविहणो ।। १२४ ॥ १३५९ ॥ तो परियागं च बलं आगम कालं च कालकरणं च । ॥१०४॥ पुरिसं जीरं च तहा खित्तं पडिसेवणविहिं च ॥१२५ ॥ १३६०॥ जोग्गं पायच्छित्तं तस्स य दाऊण बिति आयरिया। दसणनाणचरित्ते तवे य कुणमप्पमायंति ॥ १२६ ॥ १३६१ ॥ अणसणमूणोयरिया वित्तिच्छेओ रसस्स परिचाओ । कायस्स परिकिलेसो छट्ठो संलीणया चेव ॥ १२७ ॥१३६२॥ विणए वेयावच्चे पायच्छित्ते ऽऽलोचयामि उपस्थितः सर्वभावेन ॥ १२० ॥ एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा | विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ॥ १२२ ॥ आकंपनमनुमाननं यदृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ॥ १२३ ॥ आलोचनाया दोपान दश दुर्गतिवर्धनान् | प्रमुच्य । आलोचयेत् सुविहितो गौरवमायामदविहीनः ।। १२४ ।। ततः पर्यायं च बलं चागमं कालं च कालकरणं च । पुरुष जीतं च तथा क्षेत्र प्रतिसेवनाविधिं च (ज्ञात्वा) ॥१२५॥ योग्य प्रायश्चित्तं तस्मै दत्त्वा युवते आचार्याः । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्र- १९४॥ मादमिति ॥ १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्य परित्यागः। कायस्य परिलेशः पष्टी संलीनता चैव ॥ १२७ ॥ विनयो वैया COM www.jainelibrary.org For Pooral Private Use Only Jan Education i n
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy