SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ हिमा पइण्णय-18| तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१३५ ॥१३७० ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं ज्ञानमदसए १० तुलिज्जा चरणे य परक्कमंताणं? ॥ १३६ ॥ १३७१ ॥ नाणेण वज्जणिज्नं वजिजइ किजई य करणिज्जं । नाणी टू मरणस- *जाणइ करणं कजमकज्नं च वज्जेउं ॥ १३७॥१३७२॥ नाणसहियं चरितं नाणं संपायर्ग गुणसयाणं । एस माही जिणाणं आणा नत्थि चरित्तं विणा णाणं ॥१३८॥१३७३ ।। नाणं सुसिक्खियत्वं नरेण लडूण दुल्लहं बोहिं । ॥१०५॥18 जो इच्छइ नाउं जे जीवस्स विसोहणामग्गं ॥ १३९ ॥ १३७४ ॥ नाणेण सवभावा णज्जंती सबजीवलोअंमि । तम्हा नाणं कुसलेण सिक्खियवं पयत्तेणं ॥ १४० ॥ १३७५॥ न हु सक्का नासेउं नाणं अरहंतभासियं| लोए । ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता य ॥१४१ ॥१३७६ ॥ बंधं मुक्खं गइरागयं च जीवाण |जीवलोयम्मि । जाणंति सुयसमिद्धा जिणसासणचेइयविहिण्णू ॥ १४२ ॥ १३७७ ॥ भई सुबहुसुयाणं सव| त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ।। १३५ ॥ ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां ॥ १३६ ॥ ज्ञानेन वर्जनीयं वय॑ते क्रियते च करणीयं । ज्ञानी जानाति करणं कार्यमकार्य च वर्जयितुम् ॥ १३७ ॥ ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एपा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ।। १३८ ॥ ज्ञानं सुशिक्षयितव्यं नरेण लब्ध्वा सुदुर्लभं बोधिं । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ।। १३९ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षयितव्यं प्रयत्नेन ॥ १४०॥ नैव शक्यं नाशयितुं लोकेऽईद्भाषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताश्च ॥ १४१॥ का॥१०५॥ बन्धं मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैत्यविधिज्ञाः ।। १४२ ॥ भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु JanEducation trimmational For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy