SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ RACKERALCASSADOctorate पयत्थेसु पुच्छणिज्जाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु ।। १४३ ॥ १३७८॥ किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? । चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति ॥ १४४ ॥ १३७९ ॥ चंदाउ नीइ जुण्हा बहुस्सुयमुहाओ नीइ जिणवयणं । जं सोऊण सुविहिया तरंति संसारकंतारं ॥ १४५ ।। १३८० ॥ चउदसपुवधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ॥ १४६॥ १३८१ ॥ नाणेण विणा करणं न होइ नाणंपिकरणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होई ॥१४७॥१३८२।। दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपण्णो । मा हु सुयसीलविगला काहिसि माणं पवयणम्मि, ॥ १४८ ॥ १३८३ ॥ तम्हा सुयम्मि जोगो कायचो होइ अप्पमत्तेणं । जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेइ ॥ १४९ ॥ १३८४ ॥ परमत्थम्मि सुदिट्टे अविणढेसु तवसंजमगुणेसु । लन्भइ गई विसुद्धा सरीरसारे प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयति सिद्धिमपि गतान् सिद्धान् ॥ १४३ ।। किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा ? | चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते ॥ १४४ ॥ चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं । यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ १४५ ॥ चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ।। १४६ ॥ ज्ञानेन विना करणं न भवति ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति ॥ १४७ ।। दृढमूलमहाजने|ऽपि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः ॥ १४८ ।। तस्मात् श्रुते योगः कर्त्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तारयति ।। १४९ ।। परमार्थे सुदृष्टे अविनष्टेपु तपःसंयमगुणेषु । लभ्यते गतिर्विशुद्धा शरीरसारे Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy