SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पइण्णय दसए १: मरणस माही ॥ १०६ ॥ Jain Education International त्रयोरुद्यमः विट्टम्मि ॥ १५० ॥ १३८५ ॥ अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहिं । न य कुणइ राग- * ज्ञानचारिदोसे तस्स चरितं हवइ सुद्धं ।। १५१ ।। १३८६ ।। उक्कोसचरित्तोऽवि य परिवडई मिच्छभावणं कुणइ । किं पुण सम्मद्दिट्ठी सरागधम्मंमि वहंतो ? ।। १५२ ।। १३८७ ॥ तम्हा घत्तह दोस्रुवि काउं जे उज्जमं पयत्तेणं । सम्मत्तम्मि चरित्ते करणम्मि अ मा पमाह । १५३ ।। १३८८ ॥ जाव य सुई न नासइ जाव य जोगा न ते पराहीणा । सद्रा व जा न हायइ इंद्रियजोगा अपरिहीणा ॥ १५४ ॥ १३८९ ॥ जाव य खेमसुभिक्वं आयरिया जाव अत्थि निज्जवगा । इड्डीगारवरहिया नाणचरणदंसणंमि रया ।। १५५ ।। १३९० ॥ ताव खमं काउं जे सरीरनिक्वणं विउपसत्थं । समग्रपडागाहरणं सुविहियहं नियमजुत्तं ।। १५६ ।। १३९९ ।। हंदि अणिच्चा सद्धा सुई य जोगा य इंदियाई च । तम्हा एवं नाउं विहरह तवसंजमुजुत्ता ॥ १५७ ॥। १३९२ ।। ताविनष्टे ॥ १५० ॥ अविरहितं पञ्चसु समितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न च करोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं ।। १५१ ।। उत्कृष्टचारित्रोऽपि च परिपतति मिध्यात्वभावनां (यदि ) करोति । किं पुनः सम्यग्दृष्टिः सरागधर्मे वर्त्तमानः ? ।। १५२ ।। तस्माद् यतस्व द्वयोरपि कर्त्तुं उद्यमं प्रयत्नेन । सम्यक्त्वे चारित्रे, करणे च मा प्रमादिष्ट ।। १५३ ।। यावच श्रुतिर्न नश्यति यावच्च योगा न तव परा धीनाः । श्रद्धा च यावन्न हीयते इन्द्रिययोगाश्चापरिहीणाः ॥ १५४ ॥ यावच्च क्षेमसुभिक्षे यावच्चाचार्याः सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञानचरणदर्शनेषु रताः ।। १५५ ।। तावन् क्षमं कर्तुं शरीरनिक्षेपणं विद्वत्प्रशस्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ १०६ ॥ ।। १५६ ॥ हन्त अनित्या श्रद्धा श्रुतिश्च योगाश्चेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपःसंयमोयुक्ताः ॥ १५७ ॥ तद् एतन् For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy