SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Jain Education Intemati एयं नाऊणं ओवायं नाणदंसणचरिते । धीरपुरिसाणुचिन्नं करिंति सोहिं सुसमिडा ।। १५८ ।। १३९३ । अम्भितरबाहिरियं अह ते काऊण अप्पणो सोहिं । निविण तिविहकरणं निविहे काले विभाषा ॥ १५९ ॥ ।। १३९४ || परिणामजोगसुद्धा उवहिवियेगं च गणविसग्गं य । अज्जाइयवस्स्यवज्जणं च विगई विवेगं च | ।। १६० ।। १३९५ ॥ उग्गम उपायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ।। १६१ ।। १३९६ ॥ एवं करंतु सोहिं नवसारय मलिल नहयलसभावा । कमकालदवपज्जव अत्तपरजो गकरणे य ।। १६२ ।। १३९७ ॥ तो ते कम सोहीया पच्छिते फासिए जहाथामं । पुष्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ १६३ ।। १३९८ ।। तो इंद्रियपरिक्रम्मं करिंति विसयसुहनिग्गहसमत्था | जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ।। १६४ ।। १३९९ ॥ पुचमकारियजोगा समाहिकामावि मरणकालम्मि । न भवंति ज्ञात्वा औपयिकं ज्ञानदर्शन चारित्रेषु । वीरपुरुषानुचीर्णी शुद्धिं कुर्वन्ति श्रुतसमृद्धाः || १५८ ।। अभ्यन्तरां बाह्यां चाथ ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन त्रिविधकरणेन त्रिविधे काले विकटभावात् ।। १५९ ।। शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गे च । आर्याया उपा श्रयवर्जनं च विकृतिविवेकं च ।। १६० ।। उद्गमोत्पादद्वैपणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्त्यकरणे च ।। १६१ ॥ एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ।। १६२ ।। ततस्ते कृतशुद्विकाः प्रायश्चित्तानि पृष्ट्वा यथास्थाम । पुष्पावकीर्णके च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेषौ प्रतनूकुन्तिः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy