SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ११ चउसर - पनयं ॥ ३॥ Jain Education International विरोहा निचमदोहा पसंतमुहसोहा । अभिमयगुणसंदोहा हयमोहा साहूणो सरणं ॥ ३५ ॥ खंडिअसिणेहदामा अकामधामा निकाममुहकामा । सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥ ३६ ॥ मिल्हिअविसयकसाया उज्झियघरघरणिसंगसुहसाया । अकलिअहरिसविसाया साहू सरणं गयपमाया ॥ ३७ ॥ हिंसा| इदोससुना कयकारुन्ना सयंभुरुपपन्ना (पुण्णा ]। अजरामर पहखुन्ना साहू सरणं सुकयपुन्ना ॥ ३८ ॥ काम| विडंगणचुक्का कलिमलमुक्का विवि (मु.] कचोरिका । पावरयसुरयरिका साहू गुणरयणचचिका ॥ ३९ ॥ साहुत्तसु | द्विया जं आयरिआई तओ य ते साहू । साहुभणिएण गहिया तम्हा ते साहुणो सरणं ||४०|| पडिवन्नसाहुसरणो सरणं काउं पुणोवि जिणधम्मं । पहरिसरोमंचपर्वचकंचुअंचिअतणू भाइ ॥ ४१ ॥ पवरसुकहिँ पत्तं | न्तमुखशोभाः । अभिमतगुणसन्दोहा इतमोहाः साधवः शरणम् ॥ ३५ ॥ खण्डित स्नेहदामानोऽकामधामानो निकामसुखकामाः । सुपुरु| पमनोऽभिरामा आत्मारामा मुनयः शरणम् || ३६ || मुक्तविषयकपाया उज्झितगृह गृहिणी सङ्गसुखसाताः । अकलितद्दर्पविपादाः साधवः शरणं गतप्रमादाः ।। ३७ ।। हिंसादिदोषशून्याः कृतकारुण्याः स्वयम्भूरुक्प्रज्ञाः (पूर्णा) । क्षुण्णाजरामरपथाः साधवः शरणं सुकृतपूर्णाः ॥ ३८ ॥ व्यक्तकामविडम्बना: मुक्तकलिमला विवि (मुक्तचौर्याः । रिक्तपापरजः सुरताः साधवो गुणरत्नमण्डिताः ॥ ३९ ॥ साधुत्वसुस्थिता यद् आचार्यादयस्ततश्च ते साधवः । साधुभणनेन गृहीतास्तस्माते साधवः शरणम् ॥ ४० ॥ प्रतिपन्नसाधुशरणः शरणं कर्त्तुं पुनरपि जिनधर्मम् । प्रहर्षरोमाञ्चप्रपञ्चकञ्चुकाच्चिततनुर्भणति ॥ ४१ ॥ प्रवरसुकृतैः प्राप्तं पात्रैरपि परं कैश्चिन्न प्राप्तम् । तं केवलिप्रज्ञतं For Personal & Private Use Only साधुशरणं गा. ४१ ॥ ३ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy