SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विपपरमाणंदा गुणनीसंदा विभिन्न(विईण्ण]भवकंदा। लहुईकयरविचंदा सिद्धा सरणं खविअदंदा ॥२८॥ |उवलद्धपरमवंभा दुल्लहलंभा विमुक्कसंरंमा । भुवणघरधरणखंभा सिद्धा सरणं निरारंभा ॥ २९॥ सिद्धसरणेण नवबंभहे उसाहुगुणजणिअबहुमाणो (अणुराओ] । मेइणिमिलंतसुपसत्यमत्थओ तत्थिमं भणइ ॥ ३०॥ जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोही विउलमई सुअहरा जिणमयंमि । आयरिअ उवज्झाया ते सच्चे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुब्बी दुवालसिकारसंगिणो जे अ । जिणकप्पाहालंदिअ परिहारविसुद्धिसाह अ॥ ३३ ॥ खीरासवमहुआसवसंभिन्नस्सोअकुहबुद्धी अ । चारणवेउविपयाणुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झियवइरनीकाः समप्रध्यानाग्निदग्धभववीजाः । योगीश्वरस्मरणीयाः (शरणीयाः ) सिद्धाः शरणं स्मरणीयाः ॥ २७ ।। प्रापितपरमानन्दा गुणनिस्स्यन्दा विभिन्न (विदीर्ण) भवकन्दाः। लघूकृतरविचन्द्राः सिद्धाः शरणं क्षपितद्वन्द्वाः ॥ २८ ॥ उपलब्धपरमब्रह्माणो दुर्लभलाभा | विमुक्तसंरम्भाः । भुवनगृहधरणस्तम्भाः सिद्धाः शरणं निरारम्भाः ॥ २९ ॥ सिद्धशरणेन नवब्रह्महेतुसाधुगुणजनितबहुमानः (०तानुरागः) । मेदिनीमिलत्सुप्रशस्तमस्तकस्तत्रेदं भणति ॥ ३० ॥ जीवलोकबन्धवः कुगतिसिन्धोः पारगा महाभागाः । ज्ञानादिकः। शिवसौख्यसाधकाः साधवः शरणम् ॥ ३१ ॥ केवलिनः परमावधयो विपुलमतयः श्रुतधरा जिनमते । आचार्या उपाध्यायास्ते सर्वे सा-13 धवः शरणम् ॥ ३२ ॥ चतुर्दशदशनवपूर्विणो द्वादशैकादशाङ्गिनो ये च । जिनकल्पिका यथालन्दिकाः परिहारविशुद्धिकसाधवश्व ॥३३॥ क्षीराश्रवमध्धाश्रवसंभिन्नश्रोतसः कोष्ठबुद्धिश्च । चारणवैक्रियपदानुसारिणः साधवः शरणम् ॥३४॥ उझितवैरविरोधा नित्यमद्रोहाः प्रशा www.janelibrary.org Jan Education remational For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy