SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ १ चउसरणपइन्नयं. ॥ २ ॥ Jain Education International छिप्ता । तिहुयणमणुसासंता अरिहंता० ॥ १९ ॥ वयणामएण भुवणं निद्वाविंता गुणेसु ठावंता । जिअलोअमुद्धरंता अरिहंता || २० || अच्चन्भुयगुणवंते निअजसससहरपसाहिअदिअंते । निअयमणाइअनंते पडिनो सरणमरिहंते ॥ २१ ॥ उज्झिअजरमरणाणं समत्तदृक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ २२ ॥ अरिहंतसरणमलसुद्धिलद्धसुविसुद्ध सिद्धबहुमाणो । पणयसिररइयकरकमलसेहरो सहरिसं भइ ॥ २३ ॥ कम्मट्टक्खयसिद्धा साहाविअठाणदंसणसमिद्धा । सबट्टलद्धिसिद्धा ते सिद्धा हंतु मे सरणं ||२४|| तिअलोअमत्थयत्था परमपयत्था अर्चितसामत्था । मंगलसिद्धपयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥ मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपच्चक्खा । साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ।। २६ ।। पडिपिल्लिअपडिणीया समग्गझाणग्गिदहुभववीआ । जोईसरसरणीया सिद्धा सरणं सुमरणीया ॥ २७ ॥ पादेहिनां युगपच्छित्त्वा । त्रिभुवनमनुशासतः ० ॥ १९ ॥ वचनामृतेन भुवनं निर्वापयन्तो गुणेषु स्थापयन्तः । जीवलोकमुद्धर्त्तारः ० ॥ २० ॥ अत्यद्भुतगुणवतो निजयशः शशधरप्रभासितदिगन्तान् । नियतमनाद्यनन्तान् प्रतिपन्नः शरणमर्हतः ।। २१ ।। उज्झितजरामरणेभ्यः समस्तदुःखार्त्तसत्त्रशरणेभ्यः । त्रिभुवनजनसुखदेभ्योऽईयो नमस्तेभ्यः ॥ २२ ॥ अर्हच्छरणमलशुद्धिलब्ध सुविशुद्ध सिद्धबहुमानः । प्रणयशिरोरचितकरकमलशेखरः सहर्षं भणति ।। २३ ।। कर्माष्टकक्षयसिद्धाः स्वाभाविकज्ञानदर्शनसमृद्धाः । सर्वार्थलब्धिसिद्धास्ते सिद्धा भवन्तु मम शरणम् ॥ २४ ॥ त्रिलोकमस्तकस्थाः परमपदस्था अचिन्त्यसामर्थ्याः । मङ्गलसिद्धपदार्थाः सिद्धाः शरणं सुखप्रशस्ताः ।। २५ ।। मूलोत्खात प्रतिपक्षा अमूढलक्षाः सयोगिप्रत्यक्षाः । स्वाभाविकात्मसौख्याः सिद्धाः शरणं परममोक्षाः ॥ २६ ॥ प्रतिप्रेरितप्रत्य For Personal & Private Use Only अर्हसि - द्धशरणं गा. २७ ॥ २ ॥ www.jainlibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy