SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ANSISTOCALSOUSACREDUCAR सो जिणभत्तिभरुच्छरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥ १२॥ रागहो. |सारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ।। १३ ॥ रायसिरिमुवकमि (सित्ता तवचरणं दुचरं अणुचरित्ता । केवलसिरिमरिहंता॥१४॥ थुइवंदणमरिहंता अमरिंदनरिंदपूअमरिद्रहंता । सासयसुहमरहंता ॥ १५॥ परमणगयं मुणंता जोइंदमहिंदझाणमरहंता । धम्मकहं अरहंता अरि हंता० ॥ १६ ॥ सबजिआणमहिंसं अरहंता सच्चवयणमरहंता । वंभवयमरहंता०॥१७॥ ओसरणमवसरित्ता है चउतीसं अइसए निसेवित्ता । धम्मकहं च कहता अरिहंता० ॥ १८ ॥ एगाइ गिराऽणेगे संदेहे देहिणं समं सिद्धाः २ साधवः ३ फेवलिकथितः सुखावहो धर्मः ४ । एताश्चतुरश्चतुर्गतिहरणान् शरणं लभते धन्यः ॥ ११ ॥ अथ स जिनभ|क्तिभरोच्छलद्रोमाञ्चकञ्चुककरालः । प्रहर्षप्रणयोन्मित्रं शीर्षे कृताञ्जलिर्भणति ॥ १२ ॥ रागद्वेपारीणां हन्तारः कर्माष्टकाद्यरीणां हन्तारः । विषयकषायारीणां (हन्तारः) अर्हन्तो भवन्तु मे शरणम् ॥१३॥ राजश्रियमुपक्रम्य तपश्चरणं दुश्चरमनुचर्य । केवल श्रियमहन्तोऽहंतो भवन्तु मे शरणम् ॥ १४ ॥ स्तुतिबन्दनमहन्तोऽमरेन्द्रनरेन्द्रपूजामहन्तः । शाश्वतसुखमहन्तोऽर्हन्तो० ॥ १५ ॥ परमनोगतं जानन्तो योगीन्द्रमहेन्द्रध्यानमहन्तः । धर्मकथामर्हन्तोऽहन्तो० ॥ १६ ॥ सर्वजीवानामहिंसामर्हन्तः सत्यवचनमईन्तः । ब्रह्मनतमहन्तोऽहन्तो. ॥ १७ ॥ समवसरणे समवसृत्य चतुनिशतमतिशयान् निसेव्य । धर्मकथा कथयन्तः ॥ १८॥ एकया गिरा अनेकान् सन्देहान् मवकसित्ता(प्र०)अवकस्य । MAHARASHTRACHEOS For Personal & Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy