SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५ तंद्लबचारिके ॥ ५२ ॥ Jain Education Internat हाइयं अस्से । जाणंति बुद्धिमता महिलाहिययं न याति ॥ २३ ॥ ५७३ || एरिसगुणजुत्ताणं ताणं कइयवसठियमणाणं । न हु मे वीससियां महिलाणं जीवलोगम्मि ।। २७ ।। ५७४ ॥ निद्धन्नयं च खलयं पुष्फेहि विवज्जियं च आरामं । निहुद्धियं च घेणुं लोएवि अतिल्लियं पिंडं ||२८|| ५७५ || जेणंतरेण निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेण हिययं चित्तसहस्सा (वियार सहसा ) उलं होइ ॥ २९ ॥ ५७३ ॥ जड्डाणं बुड्डाणं निविण्णाणं च निविसेसाणं । संसारसूयराणं कहियंपि निरत्ययं होइ ॥ ३० ॥ ५७७ ॥ किं पुत्तेहिं पियाहि व अत्थेण विढप्पिएण (वि पिंडिएण ) बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ ३१ ॥ २७८ ॥ पुत्ता चयंति मित्ता चयंति भज्जावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुबिइज्जओ धम्मो (सुविअजिओ ) ।। ३२ ।। ५७९ ॥ धम्मो ताणं धम्मो सरणं धम्मो गई पट्ठा य । धम्मेण सुचरिएण य गम्मइ अयईदृशगुणयुक्तानां तासां कंपिरिवा (कैतव ) संस्थितमनसाम् । नैव भवता विश्वसितव्यं महिलानां जीवलोके ।। १२७ ।। निर्धान्यं खलमिव पुष्पैर्विवर्जित आराम इव । निर्दुग्धा घेनुरिव अतैलः पिण्ड इव लोके यथा ( तथा महिला ) ॥ १२८ ॥ यस्मिन्नन्तरे निमिषन्ति लोचनानि तत्क्षणमेव विकसयन्ति । तस्मिन्नन्तरे हृदयं चित्त (विचार) सहस्राकुलं भवति ।। १२९ ॥ जडानां वृद्धानां निर्विज्ञानानां च निर्वि शेषाणाम् । संसारसूकराणां कथितमपि निरर्थकं भवति ।। १३० ।। किं पुत्रैः प्रियाभिर्वा अर्थेनोपार्जितेन ( ० नापि पिण्डितेन ) बहुकेन । यो मरणदेशकाले न भवत्यालम्बनं किञ्चित् ।। १३२ ।। पुत्रास्त्यजन्ति मित्राणि त्यजन्ति भार्याऽपि एनं मृतं त्यजति । तन्मरणदेशकाले न त्यजति सुद्वितीयो ( सुव्यर्जितो ) धर्मः ॥ १३२ ॥ धर्मत्राणं धर्मः शरणं धर्मो गतिः प्रतिष्ठा च धर्मेण सुचरितेन च गम्यतेऽजरामरं For Personal & Private Use Only स्त्रीस्वभा वः धर्मस्य शरणता ॥ ५२ ॥ www.jinelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy