SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ KAKKARACK AMACARICAL दरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनणेहि अवालयउवगृहणेहिं च अंगुलीफोडणधणपीलणकडितडजायणाहिं तजणाहिं च, अवि याई ताओ पासो विव सिउं जे पंकुब खुप्पिलं जे मचुव मारेउं जे अग|णिव डहि जे असिव छिजि जे । (सू०१८) (सू०२०) असिमसिसारिच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतयीभच्छभावाणं ॥ २२ ॥ ५६९ ॥ दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ २३ ॥ ५७० ॥ अन्नं रयंति अन्नं रमंति अन्नस्स दिति उल्हावं । अन्नो कडयंतरिओ अन्नो पयडंतरे ठविओ ॥ २४ ॥ ५७१ ॥ गंगाए चालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस तवस्स गई गम्भुप्पत्तिं च विलयाए ॥ २५ ॥ ५७२ ॥ सीहे कुंडवयारस्स पुदृलं कुक्कुहरन्ति काश्चित् शत्रुरिव रोर इव काश्चित् पादयोः प्रणमन्ति, काश्चिदुपनतेम्पनमन्ति, काश्चित् कौतुकनर्मेतिकृत्वा सुकटाक्षनिरीक्षितैः | सबिलासमधुरैरुपहसितैरुपगृहितैरुपशब्दगुरु(ह्य)कदर्शनैर्भूमिलिखनविलिखनैः आरोहणनर्तनालकोपगूहनैश्च अङ्गुलीमोटनस्तनपीडनकटीतटयातनाभिस्तर्जनाभिश्च ॥ अपि च ताः पाश इव सेतुं (बर्दू) पङ्क इव क्षेj मृत्युरिव मारयितुं अग्निरिव दग्धुमसिरिव छेत्तुम् । (सू०)। | असिमपीसदृशीनां कान्तारकपाटचारकसमानाम् । घोरनिकुरम्बकन्दरचलद्वीभत्सभावानाम् ।। १२२ ॥ दोषशतगर्गरिकाणामयशःशत3| विसर्पहृदयानाम् । कैतवप्रज्ञप्तीनां तासामज्ञातशीलानाम् ॥ १२३ ॥ अन्यं रजन्ति अन्यं रमयन्त्यन्यस्य ददत्युल्लापम् । अन्यः कटका-15 न्तरितोऽन्यः पटकान्तरे स्थापितः ॥ १२४ ॥ गङ्गाया वालुकायाः सागरे जलस्य हिमवतश्च परिमाणम् । उप्रस्य तपसो गतिं गर्भोत्पत्ति च वनितायाः ।। १२५ ॥ सिंहे कुटुम्बकारम्य पोट्टलं कुकुहायितं अश्वे। जानन्ति बुद्धिमन्तो महिलाहदयं न जानन्ति ।। १२६ ।। www.jainelibrary.org Jan Education n For Pooral Private Use Only atin
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy